1. 二種真實

tattvārthaḥ katamaḥ| samāsato dvividhaḥ| yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṃ sarvatā| iti bhūtatā sarvatā ca dharmāṇāṃ samastastattvārtho veditavyaḥ|

云何真實義?謂略有二種:一者、依如所有性諸法真實性;二者、依盡所有性諸法一切性。如是諸法真實性一切性,應知總名真實義。(大正30.486b09-12)

What is the reality-object (tattvārtha)? Briefly, it is two-fold: (1) That true nature (bhūtatā) of dharma-s in respect of the state of their being existents in the manner as they are (yathāvadbhāvikatā) and (2) that which is the totality of dharma-s in respect of the state of the full extent of being existents (yāvadbhāvikatā). In this way, in summary, the reality-object is to be understood as the true nature and totality of all dharma-s. (FT 1)

 

tattvārthaḥ katamaḥ

tat+tva–arthaḥ katamaḥ

云何真實義

tattva– : tat(pron.) with n.abs.su. tva

°arthaḥ : cpd., m.nom.sg. of °artha

katamaḥ : interr.pron., m.nom.sg. of katama

     

samāsato dvividhaḥ

sam+āsa+taḥ dvi–vidhaḥ

略有二種

samāsataḥ : adv.

dvi– : dva(cardinal) in cpd. form

°vidhaḥ : cpd., m.nom.sg. of °vidha

     

yathāvadbhāvikatāñca

yathā+vat–bhāvika+tā+m ca

如所有性

yathāvat– : yathā(adv.) with vat(su.) meaning “like …, as …”

°bhāvikatām : cpd., f.acc.sg. of °bhāvikatā(adj. bhāvika with f.abs.su. tā)

ca : ind.

dharmāṇāmārabhya

dharmāṇām ā√rabh+ya

依諸法

dharmāṇām : m.gen.pl. of dharma

ārabhya : ger. used as adv.

yā dharmāṇāṃ bhūtatā

yā dharmāṇām bhūta+tā

真實性

: rel.pron., f.nom.sg. of yad

dharmāṇām : m.gen.pl. of dharma

bhūtatā : f.nom.sg., bhūta(ppp.) with f.abs.su. tā

yāvadbhāvikatāñcārabhya

yāvat–bhāvika+tā+m ca ārabhya

依盡所有性

yāvat– : ind.

°bhāvikatām : cpd., f.acc.sg. of °bhāvikatā(adj. bhāvika with f.abs.su. tā)

ca : ind.

ārabhya : ger. used as adv.

yā dharmāṇāṃ sarvatā

yā dharmāṇām sarva+tā

諸法一切性

: rel.pron., f.nom.sg. of yad

dharmāṇām : m.gen.pl. of dharma

sarvatā : f.nom.sg., sarva(adj.) with f.abs.su. tā

     

iti bhūtatā sarvatā ca dharmāṇāṃ

iti bhūtatā sarvatā ca dharmāṇām

如是諸法真實性一切性

iti : ind.

bhūtatā : f.nom.sg., bhūta(ppp.) with f.abs.su. tā

sarvatā : f.nom.sg., sarva(adj.) with f.abs.su. tā

dharmāṇām : m.gen.pl. of dharma

samastas sam+astaḥ(√as)

m.nom.sg. of samasta(ppp.)

tattvārtho veditavyaḥ

tattva–arthaḥ veditavyaḥ(√vid)

應知…名真實義

[真實義應知]

tattva– : tat(pron.) with n.abs.su. tva

°arthaḥ : cpd., m.nom.sg. of °artha

veditavyaḥ : m.nom.sg. of veditavya(fpp.)