11. 得自在果

dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ| yaduta nirmāṇe'pi vicitre nairmāṇikyā ṛddhyā| pariṇāme ca vicitre pāriṇāmikyā ṛddhyā| sarvajñeyasya ca jñāne yāvadabhipretaṃ cāvasthāne| kāmakārataśca vinopakramaṃ cyutau|sa evaṃ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ|

於現法中勝真實義所行處智極清淨故,普能獲得一切自在,謂諸菩薩於種種化獲得能化神通自在;於種種變獲得能變神通自在;普於一切所知境智皆得自在;若欲久住隨其所樂自在能住;若欲終歿不待害緣自在能歿。由諸菩薩得如是等無量自在,於諸有情最勝無上。(大正30.490c28-491a06)

And, because of the fact of the purity of the superior (śreṣha) knowledge of the domain of activity of reality object (tattvārthagocarajñāna) in the present life (dṛṣṭe dharme), the bodhisattva possesses (labhate) mastery in all cases (sarvatra vaśitāprāptim); that is to say: with regard to variegated magical creation (nirmāṇe 'pi vicitre) through the super-normal power of magical creation (nairmāṇikayā ṛddhyā); and with regard to manifold transformation (pariṇāme vicitre), through the super-normal power of transformation (pāriṇāmikayā ṛddhyā); and with regard to knowledge of all knowable (sarvajñeyasya jñāne); and with regard to remaining as long as [he] so wish (yāvadabhipretam cāvasthāne); and in terms of his desire with regard to death (cyutau) without detriment. Thus, he who has mastered [in such a way] becomes the unsurpassed (niruttaraḥ), the excellent among all beings (sarvasattvaśreṣṭhaḥ). (FT 11.1)

 

dṛṣṭe ca dharme

於現法中

dṛṣṭe : m.loc.sg. of dṛṣṭa(ppp.)

dharme : m.loc.sg. of dharma

loc.absol., meaning “in the present life

tasya śreṣṭhatattvārthagocarajñānasya

tasya śreṣṭha–tattva–artha–gocara–jñānasya

[DN: °ārtha gocara°]

勝真實義所行處智

tasya : pron., n.gen.sg. of tad

śreṣṭha– : superlative of śrī

tattva– : tat(pron.) with n.abs.su. tva

artha– : m.noun

gocara– : m.noun

°jñānasya : cpd., n.gen.sg. of °jñāna

viśuddhatvāt viśudh+ta+tva+āt

極清淨故

n.abl.sg. of viśuddhatva(ppp. viśuddha with n.abs.su. tva)

sarvatra sarva+tra

普一切

adv.

vaśitāprāptiṃ labhate

vaśitā(vaś)–prāptim(āp) labhate(labh)

[DN: prāpti labhate]

獲得自在

[自在獲得]

vaśitā– : f.noun

°prāptim : cpd., f.acc.sg. of °prāpti

labhate : pres. 3rd sg. ātm.

sa bodhisattvaḥ

saḥ bodhi–sattvaḥ

諸菩薩

saḥ : pron., m.nom.sg. of tad

bodhi– : f.noun

°sattvaḥ : cpd., m.nom.sg. of °sattva

     

yaduta

yat uta

yat : rel.pron. of yad

uta : ind.

adverbial phrase meaning “that is to say”

nirmāṇe'pi vicitre

nir+māṇe(mā) api vicitre

於種種化

[於化種種]

nirmāṇe : n.loc.sg. of nirmāṇa

api : ind.

vicitre : n.loc.sg. of vicitra(adj.) nirmāṇe

nairmāṇikyā ṛddhyā

nir+māṇikyā(mā) ṛddhyā(ṛdh)

[TK: nairmāṇikayā]

能化神通

nairmāṇikyā : f.instr.sg. of nairmāṇiki(adj.) ṛddhyā

ṛddhyā : f.instr.sg. of ṛddhi

     

pariṇāme ca vicitre

pari+ṇāme(nam) ca vicitre

於種種變

[於變種種]

pariṇāme : m.loc.sg. of pariṇāma

ca : ind.

vicitre : m.loc.sg. of vicitra(adj.)pariṇāme

pāriṇāmikyā ṛddhyā

pari+ṇāmikyā(nam) ṛddhyā(ṛdh)

[TK: pāriṇāmikayā]

能變神通

pāriṇāmikyā : f.instr.sg. of pāriṇāmiki(adj.) ṛddhyā

ṛddhyā : f.instr.sg. of ṛddhi

     

sarvajñeyasya ca jñāne

sarva–jñeya+sya ca jñāne(jñā)

於一切所知境智

sarva– : adj.

°jñeyasya : cpd., n.gen.sg. of °jñeya(fpp.)

ca : ind.

jñāne : n.loc.sg. of jñāna

yāvadabhipretaṃ cāvasthāne

yāvat abhi+pra+itam(i/ī) ca ava+sthāne(sthā)

若欲久住

yāvat : rel.adv.

abhipretam : m.acc.sg. of abhipreta(ppp.)

ca : ind.

avasthāne : n.loc.sg. of avasthāna

     

kāmakārataśca

kāma(kam)–kāra+taḥ(kṛ) ca

隨其所樂

kāma– : m.noun

°kārataḥ : cpd., adv., kāra(m.) with abl. su. taḥ

ca : ind.

vinopakramaṃ

vinā upa+kramam(kram)

不待害緣

vinā : ind.

upakramam : m.acc.sg. of upakrama

cyutau(cyu)

歿

f.loc.sg. of cyuti

     

sa evaṃ vaśitāprāptaḥ

saḥ evam vaśitā(vaś)–prāptaḥ(āp)

菩薩如是自在

saḥ : pron. of bodhisattva in the first sentence of this paragraph, m.nom.sg. of tad

evam : ind.

vaśitā– : f.noun

°prāptaḥ : cpd., m.nom.sg. of °prāpta(ppp.) bodhisattva

sarvasattvaśreṣṭho bhavati

sarva–sattva–śreṣṭhaḥ bhavati(bhū)

諸有情最勝

sarva– : adj.

sattva– : m./n.noun

°śreṣṭhaḥ : cpd., superlative, m.nom.sg. of °śreṣṭha

bhavati : pres. 3rd sg.

niruttaraḥ nir+uttara+ḥ

無上

m.nom.sg. of niruttara(adj.)

     

 

evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṃsā veditavyāḥ| paramāṃ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā| sarvavidyāsthāneṣu cāsyāvyāhataṃ pariśuddhaṃ paryavadātaṃ jñānadarśanaṃ pravartate| akhinnaśca bhavati sattvānāmarthe saṃsārasaṃsṛtyā| tathāgatānāñca sarvasandhāyavacanānyanupraviśati| na ca mahāyānādhimukteḥ saṃhāryo bhavatyaparapratyayatayā|

菩薩如是普於一切得自在故,獲得五種最上勝利。一者、獲得心極寂靜,由住最靜故,不由煩惱寂靜故;二者、能於一切明處無所罣礙,清淨鮮白妙智見轉;三者、為利諸有情故,流轉生死無有厭倦;四者、善入一切如來密意言義;五者、所得大乘勝解不可引奪,不從他緣。(大正30.491a06-13)

And in this way, the supreme highest five-fold benefits (uttamāḥ pañca-anuśaṃsā) of a bodhisattva who has mastery over everything (sarvatravaśinaḥ) is to be understood. [1] He comes to attain (anuprāptaḥ bhavati) supreme mental peace (cittaśāntim) by way of the fact of the tranquility of state (vihārapraśāntatayā) not through the fact of the appeasement of defilements (na kleśapraśāntatayā). [2] His unhindered (avyāhatam), completely purified (pariśuddham) and fully clarified (paryavadātam) knowledge-vision operates (pravartate) with regard to all sciences and [3] he is unwearied circling in saṃsāra for the sake of beings and [4] he penetrates into the implicit teachings (sarva-sandhāya-vacanānupraviśati) of all Tathāgata-s and [5] not depending on others, he cannot be led away from his conviction in the Mahāyāna (Mahāyānādhimukteḥ). (FT 11.2)

 

evañca evam ca

如是

both ind.

sarvatra vaśinas

sarvatra vaśinaḥ

普於一切得自在故

sarvatra : adv.

vaśinaḥ : m.gen.sg. of vaśin(adj.) bodhisattvasya

tasya bodhisattvasya

菩薩

tasya : pron., m.gen.sg. of tad

bodhisattvasya : m.gen.sg. of bodhisattva

uttamāḥ pañcānuśaṃsā veditavyāḥ

uttamāḥ pañca–anu+śaṃsāḥ(śaṃs) veditavyāḥ(vid)

最上五種勝利

[最上五種勝利當知]

uttamāḥ : m.nom.pl. of uttama(adj.) °anuśaṃsāḥ

pañca– : cardinal

°anuśaṃsāḥ : cpd., m.nom.pl. of °anuśaṃsa

veditavyāḥ : m.nom.pl. of veditavya(fpp.)

     

paramāṃ cittaśāntim

paramām citta–śāntim(śam)

心極寂靜

paramām : f.acc.sg. of paramā(adj.) °śāntim

citta– : n.noun

°śāntim : cpd., f.acc.sg. of °śānti

anuprāpto bhavati

anu+pra+āptaḥ(√āp) bhavati(bhū)

獲得

anuprāptaḥ : m.nom.sg. of prāpta(ppp.)

bhavati : pres. 3rd sg.

vihārapraśāntatayā

vi+hāra(hṛ)–pra+śāntatayā(śam)

由住最靜故

vihāra– : m.noun

°praśāntatayā : cpd., f.instr.sg. of °praśāntatā(ppp. praśānta with f.abs.su. )

na kleśapraśāntatayā

na kleśa–praśāntatayā(śam)

不由煩惱寂靜故

na : ind.

kleśa– : m.noun

°praśāntatayā : cpd., f.instr.sg. of °praśāntatā(ppp. praśānta with f.abs.su. )

     

sarvavidyāsthāneṣu

sarva–vidyā–sthāneṣu(sthā)

能於一切明處

sarva– : adj.

vidyā– : f.noun

°sthāneṣu : cpd., n.loc.pl. of °sthāna

cāsyāvyāhataṃ

ca asya a+vi+ā+hatam(han)

無所罣礙

asya : dem., m.gen.sg. of idam

avyāhatam : n.nom.sg. of avyāhata(ppp.) °darśanam

pariśuddhaṃ paryavadātaṃ jñānadarśanaṃ

pariśuddham(śudh) paryavadātam(dā) jñāna–darśanam(dṛś)

清淨鮮白妙智見

pariśuddham : n.nom.sg. of pariśuddha(ppp.) °darśanam

paryavadātam : n.nom.sg. of paryavadāta(ppp.) °darśanam

jñāna– : n.noun

°darśanam : cpd., n.nom.sg. of °darśana

pravartate pra+vartate(vṛt)

pres. 3rd sg. ātm.

     

akhinnaśca bhavati

a+khinnaḥ(khid) ca bhavati(bhū)

無有厭倦


akhinnaḥ : m.nom.sg. of akhinna(ppp.)

bhavati : pres. 3rd sg.

sattvānāmarthe

sattvānām arthe

為利諸有情故


sattvānām : m.gen.pl. of sattva

arthe : m.loc.sg. of artha, meaning “for the sake/benefit of …”

saṃsārasaṃsṛtyā

sam+sāra(sṛ)–sam+sṛtyā(sṛ)

流轉生死

[生死流轉]

saṃsāra– : m.noun

°saṃsṛtyā : cpd., f.instr.sg. of °saṃsṛti

     

tathāgatānāñcatathāgatānām ca

如來

tathāgatānām : m.gen.pl. of tathāgata(ppp.)

sarvasandhāyavacanānupraviśati

sarva–sam+dhāya(dhā)–vacanā– anu+pra+viśati(viś)

[DN: °vacanānyanupraviśati]

入一切密意言義

sarva– : adj.

sandhāya– : ger. used as adv.

vacanā : f.noun

°anupraviśati : cpd., pres. 3rd sg.

     

na ca mahāyānādhimukteḥ

na ca mahā–yāna–adhi+mukteḥ(muc)

所得大乘勝解不可


na : ind.

ca : ind.

mahā– : adj.

yāna– : n.noun

°adhimukteḥ : cpd., f.abl.sg. of °adhimukti

saṃhāryo bhavaty

sam+hāryaḥ(hṛ) bhavati(bhū)

引奪

saṃhāryaḥ : m.nom.sg. of saṃhārya(fpp.)

bhavati : pres. 3rd sg.

aparapratyayatayā

a+para–prati+ayatayā(i/ī)

不從他緣

apara– : adj.

°pratyayatayā : cpd., f.instr.sg. of °pratyayatā(m.noun pratyaya with f.abs.su. tā)

     

 

 

asya khalu pañcavidhasyānuśaṃsasya pañcavidhameva karma veditavyam| paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṃsasyaitatkarma veditavyam| sarvabuddhadharmāṇāṃ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṃsasyai tatkarma veditavyam| sattvaparipāko bodhisattvasya saṃsārākheditāyā anuśaṃsasyaitatkarma veditavyam| vineyānāmut pannotpannānāṃ saṃśayānāṃ prativinodanaṃ dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṃsasyaitatkarma veditavyam| sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṃhāryatā'parapratyayatvānuśaṃsasyaitatkarma veditavyam|

當知如是五種勝利,有五種業。一者、菩薩成就最勝現法樂住,能滅一切為趣菩提精勤加行所生身心種種勞倦,當知是名心極寂靜勝利之業;二者、菩薩普能成熟一切佛法,當知是名於諸明處無礙清白微妙智見勝利之業;三者、菩薩普能成熟一切有情,當知是名流轉生死無有厭倦勝利之業;四者、菩薩能正除遣所化有情隨所生起一切疑惑,護持如來妙正法眼令得久住,於能隱沒如來聖教像似正法,能知能顯,能正除滅,當知是名善入如來密意言義勝利之業;五者、菩薩能摧一切外道異論,精進堅牢正願無動,當知是名大乘勝解不可引奪,不從他緣勝利之業。(大正30.491a13-26)

Of this (asya), the five-fold benefits [above], the specific (eva) five-fold karma is to be understood. [1] It is to be understood that the karma of the benefit of mental peace (cittaśānteḥ anuśaṃsasya) conducive to the perishing of the mental and physical tiredness of exertion (effort) of one who has gone forth towards the preparation of realization is the ultimate (parama) dwelling in happiness in the present life. [2] It is to be understood that the karma of the benefit in terms of the unhindered knowledge of all the sciences of the bodhisattva, is the maturation (paripākaḥ) of all the Buddha-dharma-s. [3] It is to be understood that the karma of the benefit of the bodhisattva being unwearied of saṃsāra is the maturation of beings. [4] It is to be understood that the karma of the benefit of the penetration into all implicit teachings is the removal of the doubts as they repeatedly arise (utpannotpannānāṃ) among those to be guided (vineyānām), the perpetuation (parikarṣaṇaṃ) of the dharma-eye (dharma-netryāḥ) for a long time, the sustaining of the complete knowledge (parijñānam) with respect to the declaration and the expulsion (prakāśanāpakarṣaṇatayā) of the semblance of the true Dharma which conceals the dispensation (teachings). [5] It is to be understood that the karma of the benefit of the non-dependence on others and the incapability of being led astray (asaṃhāryatāparapratyayatvā) is the refutation of all heretical theories (sarvaparapravādinigrahaḥ), firm diligence (dṛḍhavīryatā ) and non-cowing away from the vow (praṇidhānāc cācyutiḥ). (FT 11.3)

 

asya khalu pañcavidhasyānuśaṃsasya

asya khalu pañca–vidhasya anu+śaṃsasya(śaṃs)

如是五種勝利

asya : dem., m.gen.sg. of idam

khalu : ind.

pañca– : cardinal

°vidhasya : cpd., m.gen.sg. of °vidha

anuśaṃsasya : m.gen.sg. of anuśaṃsa

pañcavidhameva karma

pañca vidham eva karma


有五種業

pañca : cardinal, n.nom.sg.

vidham : n.nom.sg. of vidha

eva : ind.

karma : n.nom.sg. of karman

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

paramo paramaḥ

最勝

m.nom.sg. of parama(adj.)

dṛṣṭadharmasukhavihāro

dṛṣṭa(drś)–dharma–sukha–vi+hāraḥ(hṛ)

現法樂住

dṛṣṭa– : ppp.

dharma– : m.noun

sukha– : adj./n.noun

°vihāraḥ : cpd., m.nom.sg. of °vihāra

bodhisattvasya bodhāya(budh)

菩薩為趣菩提

bodhisattvasya : m.gen.sg. of bodhisattva

bodhāya : m.dat.sg. of bodha

prayoganiryātasya

pra+yoga(yuj)–nir+yātasya(yā)

精勤加行所生

[加行精勤所生]

prayoga– : m.noun

°niryātasya : cpd., m.gen.sg. of °niryāta(ppp.) bodhisattvasya

kāyikacaitasikasya vyāyāmaklamasya

kāyika–caitasika+sya vyāyāma(yam)–klamasya(klam)

身心勞倦

kāyika– : adj.

°caitasikasya : cpd., m.gen.sg. of °caitasika(adj.) bodhisattvasya

vyāyāma– : m.noun

°klamasya : cpd., m.gen.sg. of °klama

nāśāya(naś)

能滅

m.dat.sg. of nāśa

cittaśānter citta–śānteḥ(śam)

心極寂靜

citta– : n.noun

°śānteḥ : cpd., f.gen.sg. of °śānti

anuśaṃsasyaitat karma

anu+śaṃsasya(śaṃs) etat karma

勝利之業

anuśaṃsasya : m.gen.sg. of anuśaṃsa

etat : dem., n.nom.sg. of etad

karma : n.nom.sg. of karman

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

sarvabuddhadharmāṇāṃ paripāko

sarva–buddha–dharmāṇām pari+pākaḥ(pac)

普能成熟一切佛法

sarva– : adj.

buddha– : ppp., m.noun

°dharmāṇām : cpd., m.gen.pl. of °dharma

paripākaḥ : m.nom.sg. of paripāka

bodhisattvasya

菩薩

m.gen.sg. of bodhisattva

sarvavidyāsthāneṣv

sarva–vidyā–sthāneṣu(sthā)

於諸明處

sarva– : adj.

vidyā– : f.noun

°sthāneṣu : cpd., n.loc.pl. of °sthāna

avyāhatajñānatāyā

a+vi+ā+hata(han)–jñānatāyāḥ

無礙清白微妙智見

[無礙智]

avyāhata– : ppp.

°jñānatāyāḥ : cpd., f.gen.sg. of °jñānatā(n.noun jñāna with f.abs.su. )

anuśaṃsasyaitat karma

anu+śaṃsasya(śaṃs) etat karma

[DN: anuśaṃsasyai tat]

勝利之業

anuśaṃsasya : m.gen.sg. of anuśaṃsa

etat : dem., n.nom.sg. of etad

karma : n.nom.sg. of karman

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

sattvaparipāko

sattva–pari+pākaḥ(pac)

成熟有情

sattva– : m./n.noun

°paripākaḥ : cpd., m.nom.sg. of °paripāka

bodhisattvasya

菩薩

m.gen.sg. of bodhisattva

saṃsārākheditāyā

saṃsāra–a+kheditāyāḥ(khid)

流轉生死無有厭倦

saṃsāra– : m.noun

°akheditāyāḥ : cpd., f.gen.sg. of °akheditā(ppp., caus.)

anuśaṃsasyaitatkarma

anuśaṃsasya(śaṃs) etat karma

勝利之業

anuśaṃsasya : m.gen.sg. of anuśaṃsa

etat : dem., n.nom.sg. of etad

karma : n.nom.sg. of karman

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

vineyānām(nī)

所化有情

m.gen.pl. of vineya

utpannotpannānāṃ

ut+panna(pad)–ut+pannānām(pad)

隨所生起

utpanna– : ppp.

°utpannānām : cpd., m.gen.pl. of °utpanna(ppp.), meaning “repeatedly arise”

saṃśayānāṃ sam+śayānām(śī)

疑惑

m.gen.pl. of saṃśaya

prativinodanaṃ prati+vi+nodanam(nud)

除遣

n.nom.sg. of prativinodana

dharmanetryāśca

dharma–netryāḥ ca

法眼

dharma– : m.noun

°netryāḥ : cpd., f.gen.sg. of °netrī

dīrghakālaṃ dīrgha–kālam

dīrgha– : adj.

°kālam : cpd., adv.

parikarṣaṇaṃ pari+karṣaṇam(kṛṣ)

n.nom.sg. of parikarṣaṇa

sandhāraṇaṃ sam+dhāraṇam(dhṛ)

護持

n.nom.sg. sandhāraṇa

saddharmapratirūpakāṇāṃ

sat(as)–dharma–prati+rūpakāṇām(rūp)

像似正法

[正法像似]

sat– : pr.p.

dharma– : m.noun

°pratirūpakāṇām : cpd., m.gen.pl. of °pratirūpaka

śāsanāntardhāyakānāṃ

śāsana(śās)–antar–dhāyakānām(dhā)

於能隱沒如來聖教

[於如來聖教能隱沒]

śāsana– : n.noun

antar– : adv.

°dhāyakānām : cpd., m.gen.pl. of °dhāyaka(adj.) °pratirūpakāṇām

parijñānaṃ pari+jñānam(jñā)

[DN: parijñāna; TK: parijñānaṃ]

n.nom.sg. of parijñāna

prakāśanāpakarṣaṇatayā

pra+kāśana(kāś)–apa+karṣaṇatayā(kṛṣ)

能顯能正除滅

prakāśana– : n.noun

°apakarṣaṇatayā : cpd., f.instr.sg. of °apakarṣaṇatā(n.noun apakarṣaṇa with f.abs.su. )

sarvasandhāyavacanapraveśānuśaṃsasyaitat karma

sarva–sandhāya(dhā)–vacana(vac)–pra+veśa(viś)–anu+śaṃsasya(śaṃs) etat karma

善入密意言義勝利之業

[密意言義善入勝利, 此業]

sarva– : adj.

sandhāya– : ger. used as adv.

vacana– : n.noun

praveśa– : m.noun

°anuśaṃsasya : cpd., m.gen.sg. of °anuśaṃsa

etat : dem., n.nom.sg. of etad

karma : n.nom.sg. of karman

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

sarvaparapravādinigraho

sarva–para–pra+vādi(vad)–ni+grahaḥ(grah)

能摧一切外道異論


sarva– : adj.

para– : adj.

pravādi– : n.noun

°nigrahaḥ : cpd., m.nom.sg. of °nigraha

dṛḍhavīryatā ca

dṛḍha(dṛh)–vīrya+tā ca

精進堅牢

[堅牢精進]

dṛḍha– : ppp.

°vīryatā : cpd., f.nom.sg. of °vīryatā(n.noun vīrya with f.abs.su. )

ca : ind.

praṇidhānāccācyutiḥ

pra+ni+dhāna(dhā)+āt ca a+cyutiḥ(cyu)

[DN: prāṇidhānāc°]

正願無動

praṇidhānāt : n.abl.sg. of pranidhāna

ca : ind.

acyutiḥ : f.nom.sg. of acyuti

asaṃhāryatā'parapratyayatvānuśaṃsasyaitat karma veditavyam

a+sam+hārya+tā–apara–prati+aya+tva–anu+śaṃsa+sya etat karma veditavyam(vid)

不可引奪不從他緣勝利之業當知

asaṃhāryatā– : f.noun., asaṃhārya(fpp.) with f.abs.su.

apara– : adj.

pratyayatva– : n.noun., pratyaya(m.) with n.abs.su. tva

°anuśaṃsasya : cpd., m.gen.sg. of °anuśaṃsa

etat : dem., n.nom.sg. of etad

karma : n.nom.sg. of karman

veditavyam : n.nom.sg. of veditavya(fpp.)

     

 

 

evaṃ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṃ tatsarvamebhiḥ pañcabhiranuśaṃsakarmabhiḥ parigṛhītaṃ bhavati| tatpunaḥ karaṇīyaṃ katamat| asaṃkliṣṭañca ātmasukhaṃ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca|

如是菩薩,所有一切菩薩所作,皆為如是五勝利業之所攝受。云何一切菩薩所作?謂自安樂而無雜染,普能成熟一切佛法,普能成熟一切有情,護持如來無上正法,摧伏他論精進勇猛正願無動。(大正30.491a26-b02)

To whatever extent, the bodhisattva duty [may be], all that comes to be subsumed (parigṛhītam) by these five-fold karma benefits. Again, what is that duty? The undefiled personal happiness, the maturation of Buddha-Dharma, the maturation of sentient beings, the upholding of the true Dharma and the refutation of heretical teachings by one who is unmoved in vow and zealous in vigour. (FT 11.4)

 

evaṃ hi evam hi

如是

evam, hi : both ind.

bodhisattvasya

菩薩

m.gen.sg. of bodhisattva

yāvat kiñcid yāvat kim+cit

所有一切

yāvat : rel.adv.

kiṃcit : indefinite pron., n.nom.sg. of kim with su. cit

yāvat kiṃcit : meaning “to whatever extent”

bodhisattvakaraṇīyaṃ

bodhisattva–karaṇīyam(kṛ)

菩薩所作

bodhisattva– : m.noun

°karaṇīyam : cpd., n.nom.sg. of °karaṇīya(fpp.)

tatsarvam

tat sarvam

皆為如是

tat : pron., n.nom.sg. of tad

sarvam : n.nom.sg. of sarva(adj.)

ebhiḥ pañcabhir ebhiḥ pañcabhiḥ

ebhiḥ : dem., n.instr.pl. of idam

pañcabhiḥ : cardinal, n.instr.pl. of pañca

anuśaṃsakarmabhiḥ anu+śaṃsa(śaṃs)–karmabhiḥ

勝利業

anuśaṃsa– : m.noun

°karmabhiḥ : cpd., n.instr.pl. of °karman

parigṛhītaṃ bhavati

pari+gṛhītam(grah) bhavati(bhū)

所攝受

parigṛhītam : n.nom.sg. of parigṛhīta(ppp.)

bhavati : pres. 3rd sg.

     

tatpunaḥ tat punaḥ


tat : pron., n.nom.sg. of tad

punaḥ : ind.

karaṇīyaṃ karaṇīyam(kṛ)

所作

n.nom.sg. of karaṇīya(fpp.)

katamat

云何

interr.pron., n.nom.sg. of katama

     

asaṃkliṣṭañca

a+sam+kliṣṭam(kliś) ca

無雜染

asaṃkliṣṭam : n.nom.sg. of asaṃkliṣṭa(ppp.)

ca : ind.

ātmasukhaṃ

ātma–sukham

自安樂

ātma– : m., ātman used in cpd.

°sukham : cpd., n.nom.sg. of °sukha

buddhadharmaparipākaḥ

buddha–dharma–pari+pākaḥ(pac)

成熟佛法


buddha– : m.noun

dharma– : m.noun

°paripākaḥ : cpd., m.nom.sg. of °paripāka

sattvaparipākaḥ

sattva–paripākaḥ

成熟有情

sattva– : m./n.noun

°paripākaḥ : cpd., m.nom.sg. of °paripāka

saddharmasya dhāraṇam

sat+dharma+sya dhāraṇam(dhṛ)

護持正法

saddharmasya : m.gen.sg. of saddharma

dhāraṇam : n.nom.sg. of dhāraṇa

acalapraṇidhānasyottaptavīryasya

a+cala–pra+ni+dhānasya(dhā) ut+tapta(tap)–vīryasya

精進勇猛正願無動

[無動正願勇猛精進]

acala– : adj.

°praṇidhānasya : cpd., n.gen.sg. of °praṇidhāna

uttapta– : ppp.

°vīryasya : cpd., n.gen.sg. of °vīrya

paravādavinigrahaśca

para–vāda–vi+ni+grahaḥ(grah) ca

摧伏他論

[他論摧伏]

para– : adj.

vāda– : m.noun

°vinigrahaḥ : cpd., m.nom.sg. of °vinigraha

ca : ind.