12. 總結顯勝

tatra caturṇā tattvārthānāṃ prathamau dvau hīnau| tṛtīyo madhyamaḥ| caturtha uttamo veditavyaḥ|

當知如是四真實義,初二下劣,第三處中,第四最勝。(大正30.491b03-04)

It should be understood that among the four reality-objects (tattvārtha), the first two are inferior, the third one is medium and the fourth one is to be understood as the most supreme. (FT 12)

 

tatra

如是

adv.

caturṇāṃ tattvārthānāṃ

caturṇām tattva–arthānām

[DN: caturṇā]

四真實義

caturṇām : m.gen.pl. of catur(cardinal)

tattva– : tat(pron.) with n.abs.su. tva

°arthānām : cpd., m.gen.pl. of °artha

prathamau dvau hīnau(hā)

初二下劣

prathamau : m.nom.du. of prathama(adj.)

dvau : m.nom.du. of dva(cardinal)

hīnau : m.nom.du. of hīna(ppp.)

     

tṛtīyo madhyamaḥ

tṛtīyaḥ madhyamaḥ

第三處中

tṛtīyaḥ : m.nom.sg. of tṛtīya(adj.)

madhyamaḥ : m.nom.sg. of madhyama(adj.)

     

caturtha uttamo

caturthaḥ uttamaḥ

第四最勝

caturthaḥ : m.nom.sg. of caturtha(adj.)

uttamaḥ : m.nom.sg. of uttama(adj.)

veditavyaḥ(vid)

當知

m.nom.sg. of veditavya(fpp.)