2.1. 列四種真實

sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ| lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca|

此真實義品類差別,復有四種:一者、世間極成真實;二者、道理極成真實;三者、煩惱障淨智所行真實;四者、所知障淨智所行真實。(大正30.486b12-15)

Furthermore, in terms of division, this reality-object (tattvārtha) is four-fold: 1. Established universally by the world (lokaprasiddhaḥ); 2. Established through reasoning / logic (yuktiprasiddhaḥ); 3. The activity-domain of knowledge characterized by the purity of the defilement-hindrance (kleśāvaraṇaviśuddhijñānagocaraḥ); and 4. The activity-domain of knowledge characterized by the purity of the knowable-hindrance (jñeyāvaraṇaviśuddhijñānagocaraḥ). (FT 2.1)

 

sa punareva tattvārthaḥ

saḥ punaḥ eva tattva–arthaḥ

此真實義…復

saḥ : pron., m.nom.sg. of tad

puna : ind.

eva : ind.

tattva– : tat(pron.) with n.abs.su. tva

°arthaḥ : cpd., m.nom.sg. of °artha

prakārabhedataś

pra+kāra(kṛ)–bheda(bhid)+taḥ

品類差別

prakāra– : m.noun

°bhedata : cpd., abl., °bheda with abl.su. ta

caturvidhaḥ

catur–vidhaḥ

四種

catur– : cardinal

°vidhaḥ : cpd., m.nom.sg. of °vidha

     

lokaprasiddho

loka–pra+siddhaḥ(sidh)

世間極成真實

[世間極成]

loka– : m.noun

°prasiddhaḥ : cpd., m.nom.sg. of °prasiddha(ppp.) tattvārthaḥ

yuktiprasiddhaḥ

yukti(yuj)–prasiddhaḥ(sidh)

道理極成真實

[道理極成]

yukti– : f.noun

°prasiddhaḥ : cpd., m.nom.sg. of °prasiddha(ppp.) tattvārthaḥ

kleśāvaraṇaviśuddhijñānagocaro

kleśa(kliś)–ā+varaṇa(vṛ)–vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ

煩惱障淨智所行真實

[煩惱----所行]

kleśa– : m.noun

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

jñeyāvaraṇaviśuddhijñānagocaraśca  

jñeya(jñā)–ā+varaṇa–vi+śuddhi–jñāna–gocaraḥ ca

所知障淨智所行真實

[所知----所行及]

jñeya– : fpp.

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

ca : ind.