2.2.3. 煩惱障淨智所行真實

kleśāvaraṇaviśuddhijñānagocarastattvaṃ katamat| sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ| idamucyate kleśāvaraṇaviśudvijñānagocarastattvam| tenālambanena kleśāvaraṇājjñānaṃ viśudhyati| anāvaraṇatve cāyatyāṃ santiṣṭhate| tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate|

云何煩惱障淨智所行真實?謂一切聲聞、獨覺,若無漏智、若能引無漏智、若無漏後得世間智所行境界,是名煩惱障淨智所行真實。由緣此為境,從煩惱障智得清淨,於當來世無障礙住,是故說名煩惱障淨智所行真實。(大正30.486c4-9)

What is the reality which is the activity-domain of knowledge characterized by the purity of defilement-hindrance (kleśa-āvaraṇa-viśuddhijñānagocara)? It is that object-field of activity-domain (gocara-viṣaya) of all the śrāvakas and the pratyekabuddhas cognized by/ through knowledge which is outflow-free and that knowledge which draws out/induces the outflow-free (anāsrava-āvāhaka) and worldly knowledge obtained subsequently to the outflow-free knowledge (anāsrava-pṛṣṭhalabdhena laukikena jñānena). This is said to be the reality (tattva) of the activity-domain of knowledge characterized by the purity of defilement-hindrance. In terms of the perceptual object, the knowledge becomes purified and remains in the future in the state of being free from hindrance. Therefore, this is said to be “the activity-domain of knowledge characterized by the purity of defilement-hindrance”. ( FT 2.2.3.1)

 

kleśāvaraṇaviśuddhijñānagocarastattvaṃ

kleśa(kliś)–āvaraṇa(vṛ)–vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ tat+tvam

煩惱障淨智所行真實

kleśa– : m.noun

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

katamat

云何

interr.pron., n.nom.sg. of katama

     

sarvaśrāvakapratyekabuddhānām

sarva–śrāvaka(śru)–prati+eka+buddhānām

一切聲聞獨覺

sarva– : adj.

śrāvaka– : adj./m.noun

°pratyekabuddhānām : cpd., m.gen.pl. of °pratyekabuddha(ppp.)

anāsraveṇānāsravāvāhakena

an+ā+sraveṇa(sru) an+ā+srava(sru)–ā+vāhakena(vah)

若無漏智若能引無漏智

[若無漏能引無漏]

anāsraveṇa : n.instr.sg. of anāsrava, adj. jñānena of the same sentence

anāsrava– : m.noun/adj.

°āvāhakena : cpd., n.instr.sg. of °āvāhaka(adj.) jñānena of the same sentence

cānāsravapṛṣṭhalabdhena ca laukikena

ca anāsrava–pṛṣṭha–labdhena(labh) ca laukikena(loka+ika+ena)

[DN: °pṛṣṭa°]

若無漏後得世間

ca : ind.

anāsrava– : m.noun/adj.

pṛṣṭha– : n.noun

°labdhena : cpd., n.instr.sg. of °labdha(ppp.) jñānena of the same sentence

laukikena : n.instr.sg. of laukika(adj.) jñānena of the same sentence

jñānena jñānena(jñā)

n.instr.sg. of jñāna

yo gocaraviṣayaḥ

yaḥ gocara(car)–viṣayaḥ(viṣ)

所行境界

yaḥ : rel.pron. of °viṣayaḥ, m.nom.sg. of yad

gocara– : m.noun

°viṣayaḥ : cpd., m.nom.sg. of °viṣaya

     

idamucyate

idam ucyate(vac)

是名

idam : dem., n.nom.sg. of idam

ucyate : pass., pres. 3rd sg.

kleśāvaraṇaviśuddhijñānagocarastattvam

kleśa(kliś)–ā+varaṇa(vṛ)– vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ tat+tvam

[DN: °viśudvi°]

煩惱障淨智所行真實

kleśa– : m.noun

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

     

tenālambanena

tena ālambanena(lamb)

由緣此為境

tena : pron., n.instr.sg. of tad

ālambanena : n.instr.sg. of ālambana

kleśāvaraṇājjñānaṃ viśudhyati

kleśa–ā+varaṇāt(vṛ) jñānam vi+śudhyati(śudh)

從煩惱障智得清淨

kleśa– : m.noun

°āvaraṇāt : cpd., n.abl.sg. of °āvaraṇa

jñānam : n.nom.sg. of jñāna

viśudhyati : pres. 3rd sg.

     

anāvaraṇatve

an+ā+varaṇa+tve

無障礙

n.loc.sg. of anāvaraṇatva(n.noun anāvaraṇa with n.abs.su. tva)

cāyatyāṃ

ca āyatyām

於當來世

ca : ind.

āyatyām : f.loc.sg. of āyati

santiṣṭhate

sam+tiṣṭhate(sthā)

pres. 3rd sg. ātm.

     

tasmāt

是故

m.abl.sg. of tad used as adv.

kleśāvaraṇaviśuddhijñānagocarastattvam

kleśa(kliś)–ā+varaṇa(vṛ)– vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ tat+tvam

煩惱障淨智所行真實

kleśa– : m.noun

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

ityucyate

iti ucyate(vac)

說名

iti : ind.

ucyate : pass., pres. 3rd sg.

     

 

 

tatpunastatvaṃ katamat| catvāryāryaisatyāni duḥkhaṃ samudayo nirodho mārgaśca| ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate| sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṃ skandhamātramupalabhamānānāṃ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṃ pratītyasamutpannasaṃskārodayavyayapratisaṃyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate|

此復云何?謂四聖諦:一、苦聖諦二、集聖諦三、滅聖諦四、道聖諦。即於如是四聖諦義極善思擇證入現觀,入現觀已如實智生。此諦現觀,聲聞、獨覺能觀唯有諸蘊可得,除諸蘊外我不可得,數習緣生諸行生滅相應慧故,數習異蘊補特伽羅無性見故,發生如是聖諦現觀。(大正30.486c09-15)

Now, what is that reality? The Four Noble Truths: Suffering, Cause of Suffering, Cessation and the Path to its cessation. To the one investigating and directly realizing these Four Noble Truths as mentioned above, that knowledge arises. Moreover, to the śrāvakas and the pratyekabuddhas who are apperceiving the mere-aggregates and not apperceiving another self as a distinct entity separate from the aggregates, [and] through the wisdom (prajñayā) associated with the arising and ceasing of the dependently co-arisen conditioning forces, as well as the repeated vision (darśana) of the non-existence of the person apart from the aggregates, direct realization of the Truths (satya-abhisamaya) arises. (FT 2.2.3.2)

 

tatpunastattvaṃ katamat

tat punaḥ tat+tvam katamat

[DN: tatvaṃ]

此復云何

[此復真實云何]

tat : pron., n.nom.sg. of tad

punaḥ : ind.

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

katamat : interr.pron., n.nom.sg. of katama

     

catvāryāryasatyāni

catvāri ārya–satyāni

[DN: āryaisatyāni]

四聖諦

catvāri : n.nom.pl. of catur(cardinal)

ārya– : adj.

°satyāni : cpd., n.nom.pl. of °satya

duḥkhaṃ samudayo nirodho mārgaśca

duḥkham sam+ut+ayaḥ(i/ī) ni+rodhaḥ(rudh)

mārgaḥ(mṛg) ca

一、苦聖諦

二、集聖諦

三、滅聖諦

四、道聖諦

[苦集滅及道]

duḥkham : n.nom.sg. of duḥkha

samudayaḥ : m.nom.sg. of samudaya

nirodhaḥ : m.nom.sg. of nirodha

mārgaḥ : m.nom.sg. of mārga

ca : ind.

     

ityetāni catvāryāryasatyāni

iti etāni catvāri ārya–satyāni

即於如是四聖諦

iti : ind.

etāni : dem., n.acc.pl. of etad

catvāri : n.acc.pl. of catur(cardinal)

ārya– : adj.

°satyāni : cpd., n.acc.pl. of °satya

pravicinvato pra+vi+cinvataḥ(ci)

極善思擇

m.gen.sg. of pravicinvant(pr.p.)

'bhisamāgacchato abhi+sam+ā+gacchataḥ(gam)

證入現觀

m.gen.sg. of abhisamāgacchant(pr.p.)

'bhisamāgateṣu ca abhi+sam+ā+gateṣu(gam) ca

入現觀已

abhisamāgateṣu : m.loc.pl. of abhisamāgata(ppp.), loc.absol.

ca : ind.

tajjñānamutpadyate

tat jñānam ut+padyate(pad)

如實智生

tat : pron., n.nom.sg. of tad

jñānam : n.nom.sg. of jñāna

utpadyate : pres. 3rd sg. ātm.

     

sa punaḥ satyābhisamayaḥ

saḥ punaḥ satya–abhi+sam+ayaḥ(i/ī)

此諦現觀

saḥ : pron., m.nom.sg. of tad

punaḥ : ind.

satya– : adj.

°abhisamayaḥ : cpd., m.nom.sg. of °abhisamaya

śrāvakapratyekabuddhānāṃ

śrāvaka(śru)–prati+eka+buddhānām

聲聞獨覺

śrāvaka– : adj./m.noun

°pratyekabuddhānām : cpd., m.gen.pl. of °pratyekabuddha(ppp.)

skandhamātramupalabhamānānāṃ

skandha–mātram upa+labhamānānām(labh)

唯有諸蘊可得


skandha– : m.noun

°mātram : cpd., n.acc.sg. of °mātra

upalabhamānānām : m.gen.pl. of upalabhamāna(pr.p.)

skandhebhyaścānyamarthāntaramātmānam

skandhebhyaḥ ca anyam artha–antaram ātmānam

除諸蘊外我

skandhebhyaḥ : m.abl.pl. of skandha

ca : ind.

anyam : adv.

artha– : m.noun

°antaram : cpd., m.acc.sg. of °antara

ātmānam : m.acc.sg. of ātman

anupalabhamānānāṃ

an+upa+labhamānānām(labh)

不可得

m.gen.pl. of anupalabhamāna(pr.p.)

pratītyasamutpannasaṃskārodayavyaya–pratisaṃyuktayā prajñayā

prati+itya(i/ī)–sam+ut+panna(pad)–sam+skāra(kṛ)–ut+aya(i/ī)–vi+aya(i/ī)–prati+sam+yuktayā(yuj) pra+jñayā

數習緣生諸行生滅相應慧故

[以緣生諸行生滅相應慧]

pratītya– : ger.

samutpanna– : ppp.

saṃskāra– : m.noun

udaya– : m.noun

vyaya– : m.noun

°pratisaṃyuktayā : cpd., f.instr.sg. of °pratisaṃyuktā(ppp.) prajñayā

prajñayā : f.instr.sg. of prajñā

skandhavinirmuktapudgalābhāvadarśanābhyāsād

skandha–vi+nir+mukta(muc)–pudgala–a+bhāva(bhū)–darśana(dṛś)–abhi+āsāt(ās)

數習異蘊補特伽羅無性見故

[--補特伽羅-無性--數習故]

skandha– : m.noun

vinirmukta– : ppp.

pudgala– : m.noun

abhāva– : m.noun

darśana– : n.noun

°abhyāsāt : cpd., m.abl.sg. of °abhyāsa

utpadyate

ut+padyate(pad)

發生如是聖諦現觀

[]

pres. 3rd sg. ātm.