2.2.4. 所知障淨智所行真實

jñeyāvaraṇaviśuddhijñānagocarastattvaṃ katamat| jñeye jñānasya pratighāta āvaraṇamityucyate| tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṃ veditavyam|tatpunaḥ katamat| bodhisattvānāṃ buddhānāñca bhagavatāṃ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante|

云何所知障淨智所行真實?謂於所知能礙智,故名所知障。從所知障得解脫智所行境界,當知是名所知障淨智所行真實。此復云何?謂諸菩薩諸佛世尊入法無我,入已善淨,於一切法離言自性,假說自性平等平等無分別智所行境界。如是境界為最第一,真如,無上所知邊際,齊此一切正法思擇皆悉退還,不能越度。(大正30.486c16-23)

What is the reality, which is the activity-domain of knowledge characterized by the purity of knowable-hindrance? An obstruction of knowledge with regard to the knowable is called “hindrance”. That activity-domain, the object-field (viṣaya) of the knowledge which is freed in terms of that hindrance to the knowable is to be understood as reality (tattva) which is the activity-domain of knowledge characterized by purity of the knowable-hindrance. Again, what is that [reality (tattva)]? It is that object-field of the activity domain of Bodhisattva-s, the Buddha-s and the Bhagavat-s, [cognized] by the knowledge that has penetrated and is well-purified for the sake of penetration (praveśa) into the selflessness of dharma-s, concerning the fact of ineffable intrinsic nature (nirabhilāpyasvabhāvatā) of all dharma-s, and which is in all cases equally (sama) devoid of the conceptualization on the intrinsic natures of conceptual designation (prajñaptivādasvabhāvatā nirvikalpa) equally. That is the supreme Suchness (paramā tathatā), unsurpassed (niruttarā), at the extreme limit of a knowable (jñeyaparyantagatā), from which all proper investigations of all dharma-s cease (nivartante) and do not proceed any further (na ativartante). (FT 2.2.4.1-2)

 

jñeyāvaraṇaviśuddhijñānagocarastattvaṃ

jñeya(jñā)–ā+varaṇa(vṛ)–vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ tat+tvam

所知障淨智所行真實

jñeya– : fpp.

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

katamat

云何

interr.pron., n.nom.sg. of katama

     

jñeye

於所知

n.loc.sg. of jñeya(fpp.)

jñānasya

n.gen.sg. of jñāna

pratīghāta pratīghātaḥ(pratihan)

能礙

m.nom.sg. of pratīghāta(ppp.)

āvaraṇamityucyate

ā+varaṇam(vṛ) iti ucyate


故名所知障

[障故名]

āvaraṇam : n.nom.sg. of āvaraṇa

iti : ind.

ucyate : pass., pres. 3rd sg.

     

tena jñeyāvaraṇena

tena jñeya–āvaraṇena

從所知障

tena : pron., n.instr.sg. of tad

jñeya– : fpp.

°āvaraṇena : cpd., n.instr.sg. of °āvaraṇa

vimuktasya jñānasya yo gocaraviṣayas

vi+muktasya(muc) jñānasya yaḥ gocara–viṣayaḥ(viṣ)

解脫智所行境界

vimuktasya : n.gen.sg. of vimukta(ppp.) jñānasya

jñānasya : n.gen.sg. of jñāna

yaḥ : rel.pron., m.nom.sg. of yad

gocara : m.noun

°viṣayaḥ : cpd., m.nom.sg. of °viṣaya

tajjñeyāvaraṇaviśuddhijñānagocarastattvaṃ

tat jñeya(jñā)–ā+varaṇa(vṛ)–vi+śuddhi(śudh)–jñāna(jñā)–gocaraḥ tat+tvam

所知障淨智所行真實

tat : pron., n.nom.sg. of tad

jñeya– : fpp.

āvaraṇa– : n.noun

viśuddhi– : f.noun

jñāna– : n.noun

°gocaraḥ : cpd., m.nom.sg. of °gocara

tattvam : n.nom.sg. of tattva(pron. tat with n.abs.su. tva)

veditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

tatpunaḥ katamat

tat punaḥ katamat

此復云何

tat : pron., n.nom.sg. of tad

punaḥ : ind.

katamat : interr.pron., n.nom.sg. of katama

     

bodhisattvānāṃ buddhānāñca bhagavatāṃ

bodhisattvānām buddhānām ca bhagavatām

諸菩薩諸佛世尊

bodhisattvānām : m.gen.pl. of bodhisattva

buddhānām : m.gen.pl. of buddha

ca : ind.

bhagavatām : m.gen.pl. of bhagavant

dharmanairātmyapraveśāya

 dharma–nir+ātmya–pra+veśāya(viś)

入法無我


dharma– : m.noun

nairātmya– : adj./n.abstract noun

°praveśāya : cpd., m.dat.sg. of °praveśa

praviṣṭena suviśuddhena ca

pra+viṣṭena(viś) su+vi+śuddhena(śudh) ca

入已善淨

praviṣṭena : n.instr.sg. of praviṣṭa(ppp.) jñānena in the same sentence

suviśuddhena : n.instr.sg. of suviśuddha(ppp.) jñānena in the same sentence

ca : ind.

sarvadharmāṇāṃ

sarva–dharmāṇām

一切法

sarva– : adj.

°dharmāṇām : cpd., m.gen.pl. of °dharma

nirabhilāpyasvabhāvatām

nir+abhi+lāpya(lap)– sva+bhāvatām(bhū)

離言自性

nirabhilāpya– : fpp.

°svabhāvatām : cpd., f.acc.sg. of °svabhāvatā(m.noun svabhāva with f.abs.su.)

ārabhya ārabh+ya

ger. used as adv., meaning “concerning”

prajñaptivādasvabhāvanirvikalpajñeyasamena jñānena

prajñapti(jñā)–vāda(vad)–svabhāva–

nir+vi+kalpa(kḷp)–jñeya–samena jñānena

[DN: prajñaptivāda svabhāva°]

假說自性平等平等無分別智

[假說自性無分別平等智]

prajñapti– : f.noun

vāda– : m.noun

svabhāva– : m.noun

nirvikalpa– : m.noun

jñeya– : fpp.

°samena : cpd., n.instr.sg. of °sama(adj.) jñānena

jñānena : n.instr.sg. of jñāna

yo gocaraviṣayaḥ

yaḥ gocara–viṣayaḥ

所行境界

yaḥ : rel.pron., m.nom.sg. of yad

gocara– : m.noun

°viṣayaḥ : cpd., m.nom.sg. of °viṣaya

sāsau paramā tathatā niruttarā

sā asau paramā tathatā nir+uttarā

如是境界為最第一

真如無上


: pron., f.nom.sg. of tad

asau : dem., f.nom.sg. of adas

paramā : f.nom.sg. of paramā(adj.) tathatā

tathatā : f.nom.sg. of tathatā(adv. tathā with f.abs.su.)

niruttarā : f.nom.sg. of niruttarā(adj.) tathatā

jñeyaparyantagatā

jñeya–paryanta–gatā(gam)

所知邊際

jñeya– : fpp.

paryanta– : m.noun/adj.

°gatā : cpd., f.nom.sg. of °gatā(ppp.) tathatā

yasyāḥ sarvasamyagdharmapravicayā

yasyāḥ sarva–samyak–dharma–pra+vi+cayāḥ(ci)

[DN: sarva samyag°]

齊此一切正法思擇

yasyāḥ : rel.pron., f.abl.sg. of yad, meaning “from which”

sarva– : adj.

samyak– : adv.

dharma– : m.noun

°pravicayāḥ : cpd., f.nom.pl. of °pravicayā

nivartante ni+vartante(vṛt)

皆悉退還

pres. 3rd pl. ātm.

nābhivartante

na abhi+vartante(vṛt)

不能越度

na : ind.

abhivartante : pres. 3rd pl. ātm.