3. 所證真實理體無二

tatpunastattvalakṣaṇaṃ vyavasthānataḥ advayaprabhāvitaṃ veditavyam| dvayamucyate bhāvaścābhāvaśca|tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ| tathaiva ca dīrghakālamabhiniviṣṭo lokena| sarvavikalpaprapañcamūlaṃ lokasya| tadyathā rūpamiti vā vedanā saṃjñā saṃskārā vijñānamiti vā| cakṣuriti vā srotraṃ ghrāṇaṃ jihvā kāyo mana iti vā| pṛthivīti vā āpastejo vāyuriti vā| rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā| kuśalamiti vā akuśalamiti vā avyākṛtamiti vā| utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā| atītamiti vā anātagamiti vā pratyutpannamiti vā| saṃskṛtamiti vā [asaṃskṛtamiti vā|] ayaṃ lokaḥ paro lokaḥ| ubhau sūryācandramasau| yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā'nuvitarkitamanuvicāritamiti vā| antato yāvannirvāṇamiti vā| ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate|tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṃ nāstikatā asaṃvidyamānatā yāmāśritya prajñaptivādaḥ pravartate| ayamucyate'bhāvaḥ|yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṃ bhāvābhāvābhyāṃ vinirmuktaṃ dharmalakṣaṇasaṃgṛhītaṃ vastu| tadadvayaṃm yadadvayam tanmadhyamā-pratipadantadvayavarjitam| niruttaretyucyate|

又安立此真實義相當知即是無二所顯。所言二者謂有、非有。此中有者,謂所安立假說自性,即是世間長時所執,亦是世間一切分別戲論根本,或謂為色、受、想、行、識,或謂眼、耳、鼻、舌、身、意,或復謂為地、水、火、風,或謂色、聲、香、味、觸、法,或謂為善、不善、無記,或謂生滅,或謂緣生,或謂過去、未來、現在,或謂有為,或謂無為,或謂此世,或謂他世,或謂日月,或復謂為所見、所聞、所覺、所知、所求、所得意隨尋伺,最後乃至或謂涅槃。如是等類是諸世間共了諸法假說自性,是名為有。言非有者,謂即諸色假說自性乃至涅槃假說自性,無事無相假說所依,一切都無,假立言說依彼轉者皆無所有,是名非有。先所說有,今說非有,有及非有二俱遠離,法相所攝真實性事,是名無二。由無二故,說名中道,遠離二邊,亦名無上。(大正30.486c24-487a12)

Moreover, that characteristic / mark of reality (tattva lakṣaṇa), from the point of view of its establishment, is to be understood as being made manifest by non-duality (advaya). What is called “duality” is “existent” (bhāva) and “non-existent” (abhāva). Among them, “existent” is that intrinsic nature of conceptual designation (prajñaptivādasvabhāva) which has been established, and is that which is attached to, by the world, for a long time. It is the root of all discrimination and conceptual proliferation (prapañca) of the world, namely: “form, feeling, ideation, conditioning forces or consciousness”; or “eye, ear, nose, tongue, body or mind”; or “earth, water, fire or wind”; or “form, sound, smell, taste or tangible”; or “wholesome or unwholesome”; or “undefined”; or “arising or ceasing”; or “dependent origination”; or “past, future, or present”; or “conditioned or unconditioned”; or “this world and the other world, both the sun and moon”; also that which is “seen, heard, experienced, cognized”; “obtained, aspired”; “with the mind, reasoned or investigated”; finally up to nirvāṇa. Such kind of category of intrinsic nature accepted through conceptual designation of dharma-s is called by the world as “existent” (bhāva). Among them, “non-existent” is that absence of the object-base (nirvastukatā) and the absence of signs (nirnimittatā) of this very conceptual designation of “matter” up to finally “nirvāṇa”. It is the non-existence (nāstikatā) and the fact of not being found (asaṃvidyamanātā), in each and every way (sarveṇa sarvam) of the support basis of conceptual designation (prajñaptivāda-aśraya), owing to which (yām āśritya) conceptual designation could not arise. This is called “non-existent”. Further, the non-duality is that object-base (vastu) which is subsumed as dharma-characteristic, free from both existent and non-existent, i.e. from the aforementioned existent and this non-existent (just mentioned here). That which is non-duality is the Middle Way separated from the two extremes and it is said to be “supreme”. (FT 3.1-3.4)

 

tatpunastattvalakṣaṇaṃ

tat punaḥ tat+tva–lakṣaṇam(lakṣ)

又此真實義相

tat : pron., n.nom.sg. of tad

punaḥ : ind.

tattva– : tat(pron.) with n.abs.su. tva

°lakṣaṇam : cpd., n.nom.sg. of °lakṣaṇa

vyavasthānataḥ vi+ava+sthāna(sthā)+taḥ

安立

abl., vyavasthāna(n.) with abl.su. taḥ

advayaprabhāvitaṃ

a+dvaya–pra+bhāvitam(bhū)

無二所顯

advaya– : adj.

°prabhāvitam : cpd., n.nom.sg. of °prabhāvita(ppp., caus.) tattvalakṣaṇam in the same sentence

veditavyamveditavyam(vid)

當知

n.nom.sg. of veditavya(fpp.)

     

dvayamucyate

dvayam ucyate(vac)

所言二者

dvayam : n.nom.sg. of dvaya(adj.)

ucyate : pass., pres. 3rdsg.

bhāvaścābhāvaśca

bhāvaḥ(bhū) ca a+bhāvaḥ ca

非有

bhāvaḥ : m.nom.sg. of bhāva

ca : ind.

abhāvaḥ : m.nom.sg. of abhāva

     

tatra

此中

adv.

bhāvo bhāvaḥ(bhū)

有者

m.nom.sg. of bhāva

yaḥ prajñaptivādasvabhāvo

yaḥ pra+jñapti(jñā)–vāda(vad)–

sva+bhāvaḥ(bhū)

假說自性

yaḥ : rel.pron. of °svabhāvaḥ, m.nom.sg. of yad

prajñapti– : f.noun

vāda– : m.noun

°svabhāvaḥ : cpd., m.nom.sg. of °svabhāva

vyavasthāpitaḥ vi+ava+sthāpitaḥ(sthā)

所安立

m.nom.sg. of vyavasthāpita(ppp., caus.) °svabhāvaḥ in the same sentence

     

tathaiva ca

tathā eva ca

即是

tathā : adv.

eva : ind.

ca : ind.

dīrghakālamabhiniviṣṭo lokena

dīrgha–kālam abhi+ni+viṣṭaḥ(viś) lokena(lok)

世間長時所執


dīrgha– : adj.

°kālam : cpd., adv.

abhiniviṣṭaḥ : m.nom.sg. of abhiniviṣṭa(ppp.) °svabhāvaḥ in the same sentence

lokena : m.instr.sg. of loka

     

sarvavikalpaprapañcamūlaṃ

sarva–vi+kalpa(kỊp)–pra+pañca(pañc)–mūlam

一切分別戲論根本

sarva– : adj.

vikalpa– : m.noun

prapañca– : m.noun

°mūlam : cpd., n.nom.sg. of °mūla

lokasya lokasya(lok)

世間

m.gen.sg. of loka

     

tadyathā

tat yathā

tat : n.nom.sg. of tad

yathā : adv.

adverbial phrase meaning “namely, such as”

rūpamiti vā

「色」

rūpam : n.nom.sg. of rūpa

iti : ind., as quotation mark of rūpam

: ind.

vedanā saṃjñā saṃskārā vijñānamiti vā

vedanā(vid) saṃjñā(jñā) sam+skārāḥ(kṛ) vi+jñānam(jñā) iti vā

「受」「想」「行」「識」

vedanā : f.nom.sg. of vedanā

saṃjñā : f.nom.sg. of saṃjñā

saṃskārāḥ : m.nom.pl. of saṃskāra

vijñānam : n.nom.sg. of vijñāna

     

cakṣuriti vā śrotraṃ ghrāṇaṃ jihvā kāyo mana iti vā

cakṣuḥ(cakṣ) iti vā śrotram(śru) ghrāṇam(ghrā) jihvā kāyaḥ manaḥ iti vā

[DN: srotraṃ]

「眼」「耳」「鼻」「舌」「身」「意」

cakṣuḥ : n.nom.sg. of cakṣus

śrotram : n.nom.sg. of śrotra

ghrāṇam : n.nom.sg. of ghrāṇa

jihvā : f.nom.sg. of jihvā

kāyaḥ : m.nom.sg. of kāya

manaḥ : n.nom.sg. of manas

     

pṛthivīti vā āpastejo vāyuriti

pṛthivī iti vā āpaḥ tejaḥ vāyuḥ iti vā

「地」「水」「火」「風」

pṛthivī : f.nom.sg. of pṛthivī

āpaḥ : n.nom.sg. of āpas

tejaḥ : n.nom.sg. of tejas

vāyuḥ : m.nom.sg. of vāyu

     

rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā

rūpam iti vā śabdaḥ gandhaḥ rasaḥ spraṣṭavyam(spṛś) iti vā

「色」「聲」「香」「味」「觸」

rūpam : n.nom.sg. of rūpa

śabdaḥ : m.nom.sg. of śabda

gandhaḥ : m.nom.sg. of gandha

rasaḥ : m.nom.sg. of rasa

spraṣṭavyam : n.nom.sg. of spraṣṭavya(fpp.)

     

kuśalamiti vā akuśalamiti vā avyākṛtamiti vā

kuśalam iti vā a+kuśalam iti vā a+vi+ā+kṛtam(kṛ) iti vā

「善」「不善」「無記」

kuśalam : n.nom.sg. of kuśala(adj.)

akuśalam : n.nom.sg. of akuśala(adj.)

avyākṛtam : n.nom.sg. of avyākṛta(ppp.)

     

utpāda iti vā vyaya iti vā

ut+pādaḥ(pad) iti vā vi+ayaḥ(i/ī) iti vā

「生」「滅」

utpādaḥ : m.nom.sg. of utpāda

vyayaḥ : m.nom.sg. of vyaya

pratītyasamutpanna iti vā

prati+itya(i/ī)–sam+ut+pannaḥ(pad) iti vā

「緣生」

pratītya– : ger.

°samutpannaḥ : cpd., m.nom.sg. of °samutpanna(ppp.)

     

atītamiti vā anāgatamiti vā pratyutpannamiti vā

ati+itam(i/ī) iti vā an+ā+gatam(gam) iti vā prati+ut+pannam(pad) iti vā

[DN: anātagamiti]

「過去」

「未來」

「現在」

atītam : n.nom.sg. of atīta(ppp.)

anāgatam : n.nom.sg. of anāgata(ppp.)

pratyutpannam : n.nom.sg. of pratyutpanna(ppp.)

     

saṃskṛtamiti vā [asaṃskṛtamiti vā]

sam+skṛtam(kṛ) iti vā a+sam+skṛtam iti vā

「有為」

「無為」

saṃskṛtam : n.nom.sg. of saṃskṛta(ppp.)

asaṃskṛtam : n.nom.sg. of asaṃskṛta(ppp.)

     

ayaṃ lokaḥ paro lokaḥ

ayam lokaḥ(lok) paraḥ lokaḥ

「此世」

「他世」

ayam : dem. of lokaḥ, m.nom.sg. of idam

lokaḥ : m.nom.sg. of loka

paraḥ : m.nom.sg. of para

     

ubhau sūryacandramasau

ubhau sūrya–candramasau

[DN: sūryā°]

「日月」

ubhau : m.nom.du. of ubha(adj.)

sūrya– : m.noun

°candramasau : cpd., m.nom.du. of °candramasa

     

yadapi

yat api

yat : rel.pron., n.nom.sg. of yad

api : ind.

dṛṣṭaśrutamatavijñātaṃ

dṛṣṭa(dṛś)–śruta(śru)–mata(man)–

vijñātam(jñā)

「所見」

「所聞」

「所覺」

「所知」

dṛṣṭa– : ppp.

śruta– : ppp.

mata– : ppp.

°vijñātam : cpd., n.nom.sg. of °vijñāta(ppp.)

prāptaṃ paryeṣitaṃ

pra+āptam(āp) pari+ā+iṣ+ita+m

「所得」

「所求」

prāptam : n.nom.sg. of prāpta(ppp.)

paryeṣitam : n.nom.sg. of paryeṣita(ppp.)

manasā'nuvitarkitamanuvicāritamiti vā

manasā anu+vi+tarkitam(tark) anu+vi+cāritam(car) iti vā

「意隨尋伺」

manasā : n.instr.sg. of manas

anuvitarkitam : n.nom.sg. of anuvitarkita(ppp.)

anuvicāritam : n.nom.sg. of anuvicārita(ppp.)

     

antato yāvannirvāṇamiti vā

anta+taḥ yāvat nir+vāṇam(vā) iti vā

乃至「涅槃」

antataḥ : abl., anta(m./n.) with abl.su. taḥ

yāvat : ind.

antataḥ yāvat : adverbial phrase meaning “finally up to …”

nirvāṇam : n.nom.sg. of nirvāṇa

     

ityevaṃbhāgīyaḥ

iti evam bhāgīyaḥ

如是等類

iti, evam : both ind.

bhāgīyaḥ : m.nom.sg. of bhāgīya(adj.) svabhāvaḥ in the following phrase

prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ

pra+jñapti(jñā)–vāda(vad)– ni+rūḍhaḥ(ruh) sva+bhāvaḥ(bhū) dharmāṇām

共了諸法假說自性

[假說共了自性諸法的]

prajñapti– : f.noun

vāda– : m.noun

°nirūḍhaḥ : cpd., m.nom.sg. of °nirūḍha(ppp.) svabhāvaḥ

svabhāvaḥ : m.nom.sg. of svabhāva

dharmāṇām : m.gen.pl. of dharma

lokasya bhāva ityucyate

lokasya bhāvaḥ iti ucyate


諸世間…是名為有

lokasya : m.gen.sg. of loka

bhāvaḥ : m.nom.sg. of bhāva

iti : ind.

ucyate : pass., pres. 3rd sg.

     

tatrābhāvo

tatra a+bhāvaḥ

言非有者

tatra : adv.

abhāvaḥ : m.nom.sg. of abhāva

yā asyaiva

yā asya eva

謂即諸

: rel.pron., f.nom.sg. of yad

asya : dem., m.gen.sg. of idam

eva : ind.

rūpamiti prajñaptivādasya

rūpam iti pra+jñapti(jñā)–vādasya(vad)

「色」假說自性

rūpam : n.nom.sg. of rūpa

iti : ind., as quotation mark of rūpam

prajñapti– : f.noun

°vādasya : cpd., m.gen.sg. of °vāda

yāvadantato

yāvat antataḥ

乃至

yāvat : ind.

antataḥ : abl., anta(m./n.) with abl.su. taḥ

adverbial phrase meaning “finally up to …”

nirvāṇamiti prajñaptivādasya

nirvāṇam iti prajñapti–vādasya

「涅槃」假說自性

nirvāṇam : n.nom.sg. of nirvāṇa

iti : ind., as quotation mark of nirvāṇam

prajñapti– : f.noun

°vādasya : cpd., m.gen.sg. of °vāda

nirvastukatā nir+vastu+ka+tā

無事

f.nom.sg., nirvastuka(adj.) with f.abs.su.

nirnimittatānir+nimitta+tā

無相

f.nom.sg., nirnimitta(n.) with f.abs.su.

prajñaptivādāśrayasya

prajñapti–vāda–ā+śraya(śri)+sya

假說所依

prajñapti– : f.noun

vāda– : m.noun

°āśrayasya : cpd., m.gen.sg. of °āśraya

sarveṇa sarvaṃ

sarveṇa sarvam

一切都

sarveṇa : n.instr.sg. of sarva(adj.)

sarvam : n.nom.sg. of sarva(adj.)

phrase meaning “in each and every way”

nāstikatā

na āstikatā(as+ti+ka+tā)

na : ind.

āstikatā : f.nom.sg., āstika(adj.) with f.abs.su.

asaṃvidyamānatā

a+samvid+ya+māna+tā

[無所有]

f.nom.sg., asaṃvidyamāna(pr.p., pass.) with f.abs.su.

yāmāśritya prajñaptivādaḥ

yām ā+śritya(śri) prajñapti–vādaḥ

假立言說依彼

[依彼假立言說]

yām : rel.pron., f.acc.sg. of yad

āśritya : ger.

prajñapti– : f.noun

°vādaḥ : cpd., m.nom.sg. of °vāda

pravartate pra+vartate(vṛt)

[DN: pravartate; TK: na pravarteta]

轉者皆無所有


pravartate : pres. 3rd sg. ātm.

     

ayamucyate'bhāvaḥ

ayam ucyate(vac) a+bhāvaḥ

是名非有

ayam : dem., m.nom.sg. of idam

ucyate : pass., pres. 3rd sg.

abhāvaḥ : m.nom.sg. of abhāva

     

yatpunaḥ yat punaḥ


yat : rel.pron., n.nom.sg. of yad

punaḥ : ind.

pūrvakeṇa ca bhāvenānena

pūrvakeṇa ca bhāvena anena

先有,

pūrvakeṇa : m.instr.sg. of pūrvaka(adj.) bhāvena

bhāvena : m.instr.sg. of bhāva

anena : dem., m.instr.sg. of idam abhāvena in the following phrase

cābhāvena ubhābhyāṃ

ca a+bhāvena ubhābhyām

非有, 二俱

ca : ind.

abhāvena : m.instr.sg. of abhāva

ubhābhyām : m.abl.du. of ubha

bhāvābhāvābhyāṃ

bhāva–a+bhāvābhyām

有、非有

bhāva– : m.noun

°abhāvābhyām : cpd., m.abl.du. of °abhāva

vinirmuktaṃ vi+nir+muktam(muc)

遠離

n.nom.sg. of vinirmukta(ppp.)

dharmalakṣaṇasaṃgṛhītaṃ vastu

dharma–lakṣaṇa(lakṣ)–sam+gṛhītam(grah) vastu

法相所攝真實性事

[法相所攝事]

dharma– : m.noun

lakṣaṇa– : n.noun

°saṃgṛhītam : cpd., n.nom.sg. of °saṃgṛhīta(ppp.) vastu

vastu : n.nom.sg. of vastu

     

tadadvayaṃ tat a+dvayam

[DN: advayaṃm]

是名無二

tat : pron., n.nom.sg. of tad

advayam : n.nom.sg. of advaya

yadadvayaṃ tanmadhyamāpratipad

yat advayam tat madhyamā pratipad

[DN: yadadvayam]

由無二故中道

yat : rel.pron., n.nom.sg. of yad

advayam : n.nom.sg. of advaya

tat : correl.pron., n.nom.sg. of tad

madhyamā : f.nom.sg. of madhyama(adj.) pratipad

pratipad : f.nom.sg. of pratipad

antadvayavarjitam

anta–dvaya–varjitam(vṛj)

遠離二邊

anta– : m./n.noun

dvaya– : adj.

°varjitam : cpd., n.nom.sg. of °varjita(ppp.) advayam

     

niruttaretyucyate

nir+uttarā iti ucyate(vac)

亦名無上

niruttarā : f.nom.sg. of niruttarā(adj.) pratipad

iti : ind.

ucyate : pass., pres. 3rd sg.