4.1. 修空勝解成大方便

tasmiṃśca tattve buddhānāṃ bhagavatāṃ suviśuddhaṃ jñānaṃ veditavyam| bodhisattvānāṃ punaḥ śikṣāmārgaprabhāvitaṃ tatra jñānaṃ veditavyam|sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṃbodheḥ prāptaye| taktasya heto| tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṃsāre saṃsaran tañca saṃsāraṃ yathābhūtaṃ parijānāti| na ca punastasmātsaṃsārādanityādibhirākārairmānasamudvejayati|

佛世尊智於此真實已善清淨。諸菩薩智於此真實學道所顯。又即此慧是諸菩薩能得無上正等菩提廣大方便。何以故?以諸菩薩處於生死,彼彼生中修空勝解,善能成熟一切佛法及諸有情;又能如實了知生死,不於生死以無常等行深心厭離。(大正30.487a12-18)

The well purified knowledge of the Buddha-s, Bhagavat-s is to be understood with regard to this reality (tattva). The knowledge with regard to that (reality) is to be understood as being manifested by the path of training of the bodhisattva-s. And, that wisdom is the great means (mahān upāya) of the bodhisattva for the attainment of the Supreme Perfect Enlightenment. Why? Because the bodhisattva, by means of that resolute conviction in emptiness (śūnyatādhimokṣeṇa), while being engaged in this and that births revolving in saṃsāra for the sake of the maturation of sentient beings and his own Buddha-qualities. And, he knows saṃsāra truly as it is. And his mind is not frightened away from that saṃsāra by its aspects, impermanence etc. (FT 4.1-4.2)

 

tasmiṃśca tattve

tasmin ca tat+tve

於此真實

tasmin : pron., n.loc.sg. of tad

ca : ind.

tattve : n.loc.sg. of tattva(pron. tat with n.abs.su. tva)

buddhānāṃ bhagavatāṃ

buddhānām bhagavatām

佛世尊


buddhānām : m.gen.pl. of buddha

bhagavatām : m.gen.pl. of bhagavant

suviśuddhaṃ jñānaṃ veditavyam

su+vi+śuddham(śudh) jñānam(jñā) veditavyam(vid)

已善清淨

[善清淨智應知]

suviśuddham : n.nom.sg. of suviśuddha(ppp.) jñānam

jñānam : n.nom.sg. of jñāna

veditavyam : n.nom.sg. of veditavya(fpp.)

     

bodhisattvānāṃ punaḥ

bodhisattvānām punaḥ

諸菩薩

bodhisattvānām : m.gen.pl. of bodhisattva

punaḥ : ind.

śikṣāmārgaprabhāvitaṃ

śikṣā(śikṣ)–mārga–pra+bhāvitam(bhū)

學道所顯

śikṣā– : f.noun

mārga– : m.noun

°prabhāvitam : cpd., n.nom.sg. of °prabhāvita(ppp., caus.) jñānam in the same sentence

tatra jñānaṃ veditavyam

tatra jñānam veditavyam

智於此真實

[於此智應知]

tatra : adv., meaning “with regard to that (reality)”

jñānam : n.nom.sg. of jñāna

veditavyam : n.nom.sg. of veditavya(fpp.)

     

sā ca prajñā mahānupāyo

sā ca pra+jñā mahān upa+ayaḥ(i/ī)




又即此慧廣大方便




: pron., f.nom.sg. of tad

ca : ind.

prajñā : f.nom.sg. of prajñā

mahān : m.nom.sg. of mahant(adj.) upāyaḥ

upāyaḥ : m.nom.sg. of upāya

bodhisattvasyānuttarāyāḥ samyaksaṃbodheḥ prāptaye

bodhisattvasya an+uttarāyāḥ

samyak–sam+bodheḥ pra+āptaye(āp)


諸菩薩能得無上正等菩提


bodhisattvasya : m.gen.sg. of bodhisattva

anuttarāyāḥ : f.gen.sg. of anuttarā(adj.) °saṃbodheḥ

samyak– : adv.

°saṃbodheḥ : cpd., f.gen.sg. of °saṃbodhi

prāptaye : f.dat.sg. of prāpti

     

tatkasya hetoḥ

tat kasya hetoḥ

[DN: taktasya heto]

何以故




tat : connective

kasya : interr.pron., m.gen.sg. of ka

hetoḥ : m.gen.sg. of hetu

     

tathā hi




 []

tathā : adv.

hi : ind.

adverbial phrase meaning “because …”

bodhisattvas bodhi+sattvaḥ

諸菩薩

m.nom.sg. of bodhisattva

tena śūnyatādhimokṣeṇa

tena śūnyatā–adhi+mokṣeṇa(muc)

空勝解


tena : pron., m.instr.sg. of tad

śūnyatā– : f.noun, śūnya(adj.) with f.abs.su.

°adhimokṣeṇa : cpd., m.instr.sg. of °adhimokṣa

tāsu tāsu jātiṣu prayujyamānaḥ

tāsu tāsu jātiṣu pra+yujyamānaḥ(yuj)

彼彼生中修

tāsu : pron., f.loc.pl. of tad

jātiṣu : f.loc.pl. of jāti

prayujyamānaḥ : m.nom.sg. of prayujyamāna(pass., pr.p.) bodhisattvaḥ

sattveṣu buddhadharmaparipākāya

sattveṣu(as) buddha–dharma–pari+pākāya(pac)

善能成熟一切佛法及諸有情

sattveṣu : m.loc.pl. of sattva

buddha– : ppp., m.noun

dharma– : m.noun

°paripākāya : cpd., m.dat.sg. of °paripāka

saṃsāre saṃsaran

sam+sāre(sṛ) sam+saran(sṛ)

處於生死


saṃsāre : m.loc.sg. of saṃsāra

saṃsaran : m.nom.sg. of saṃsarant(pr.p.)

tañca saṃsāraṃ yathābhūtaṃ parijānāti

tam ca sam+sāram yathā–bhūtam pari+jānāti(jñā)

能如實了知生死


tam : pron., m.acc.sg. of tad

ca : ind.

saṃsāram : m.acc.sg. of saṃsāra

yathā– : adv.

°bhūtam : cpd., adv.

parijānāti : pres. 3rd sg.

     

na ca punastasmātsaṃsārād

na ca punaḥ tasmāt saṃsārāt


於生死


na : ind.

ca : ind.

puna : ind.

tasmāt : pron., m.abl.sg. of tad

saṃsārāt : m.abl.sg. of saṃsāra

anityādibhirākārair

anitya–ādibhiḥ ākāraiḥ


以無常等行


anitya– : adj.

°ādibhi : cpd., m.instr.pl. of °ādi

ākāraiḥ : m.instr.pl. of ākāra

mānasamudvejayati

mānasam ut+vejayati(vij)

深心厭離

mānasam : n.nom.sg. of mānasa(adj.) cittam which is understood

udvejayati : caus., pres. 3rd sg.

     

 

 

sa cetsaṃsāraṃ yathābhūtaṃ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṃkleśāccittamadhyupekṣitum| anadhyupekṣamāṇaścasaṃkliṣṭacittaḥ saṃsāre saṃsaret saṃkliṣṭacittaḥ saṃsarannaiva buddhadharmān paripācayennāpi sattvān| sa cet punaranityādibhirākāraiḥ saṃsārānmānasamudvejayedevaṃ sati bodhisattvo laghu ladhveva parinirvāyāt| laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet| kutaḥ punaranuttarāṃ samyaksambodhimabhisaṃbhotsyate|

若諸菩薩不能如實了知生死,則不能於貪、瞋、癡等一切煩惱深心棄捨;不能棄捨諸煩惱故,便雜染心受諸生死。由雜染心受生死故,不能成熟一切佛法及諸有情;若諸菩薩於其生死以無常等行深心厭離,是則速疾入般涅槃;彼若速疾入般涅槃,尚不能成熟一切佛法及諸有情,況能證無上正等菩提?(大正30.487a18-25)

Should the bodhisattva not know saṃsāra as it truly is, his thought (citta) would not be able to abandon all defilements of greed, hatred, ignorance etc. and without abandoning, he, not abandoning [them] would move around in saṃsāra having a defiled mind. Mentally defiled, circling in saṃsāra, he would neither mature the Buddha-qualities nor sentient beings. Moreover, if his mind (mānasa) should abhor saṃsāra on account of the aspects, impermanence etc.; this being so, the bodhisattva would enter Parinirvāṇa very quickly indeed. Entering Parinirvāṇa quickly, the bodhisattva, in this way, could neither mature the Buddha-qualities nor sentient beings. How much less so, will he directly realize the Supreme Perfect Enlightenment? (FT 4.3)

 

sacetsaṃsāraṃ yathābhūtaṃ na parijānīyān

sacet sam+sāram(sṛ) yathā–bhūtam na pari+jānīyāt(jñā)

[DN: sa cet]

若不能如實了知生死

sacet : adv.

saṃsāram : m.acc.sg. of saṃsāra

yathā– : adv.

°bhūtam : cpd., adv.

na : ind.

parijānīyāt : opt. 3rd sg.

naśaknuyād na śaknuyāt(śak)

則不能

na : ind.

śaknuyāt : opt. 3rd sg.

rāgadveṣamohādikāt sarvasaṃkleśāc

rāga(raj/rañj)–dveṣa(dviṣ)–moha(muh)–ādikāt sarva–sam+kleśāt(kliś)

於貪瞋癡一切煩惱


rāga–, dveṣa–, moha– : all m.noun

°ādikāt : cpd., m.abl.sg. of °ādika(adj.) °saṃkleśāt

sarva– : adj.

°saṃkleśāt : cpd., m.abl.sg. of °saṃkleśa

cittamadhyupekṣitum

cittam adhi+upaīkṣ+itum

深心棄捨

cittam : n.nom.sg. of citta

adhyupekṣitum : inf.

     

anadhyupekṣamāṇaś ca

an+adhi+upaīkṣ+amāṇa+ḥ ca

不能棄捨


anadhyupekṣamāṇa : m.nom.sg. of anadhyupekṣamāṇa(pr.p.)

ca : ind.

saṃkliṣṭacittaḥ saṃsāre saṃsaret

sam+kliṣṭa–cittaḥ sam+sāre sam+saret

便雜染心受諸生死


saṃkliṣṭa– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta bodhisattvaḥ

saṃsāre : m.loc.sg. of saṃsāra

saṃsaret : opt. 3rd sg.

saṃkliṣṭacittaḥ saṃsaran

sam+kliṣṭa–cittaḥ sam+saran

由雜染心受生死故

saṃkliṣṭa– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta bodhisattvaḥ

saṃsaran : m.nom.sg. of saṃsarant(pr.p.)

naiva buddhadharmān paripācayennāpi sattvān

na eva buddha–dharmān pari+pācayet(pac) na api sattvān

不能成熟佛法及諸有情

na, eva : both ind.

buddha– : ppp., m.noun

°dharmān : cpd., m.acc.pl. of °dharma

paripācayet : caus., opt. 3rd sg.

na, api : both ind., together with previous 'na eva' meaning “neither … nor …”

sattvān : m.acc.pl. of sattva(pr.p. sant with n.abs.su. tva)

     

sacet punar sacet punaḥ

[DN: sa cet]

sacet : adv.

punaḥ : ind.

anityādibhirākāraiḥ

anitya–ādibhiḥ ākāraiḥ


以無常等行


anitya– : adj.

°ādibhiḥ : cpd., m.instr.pl. of °ādi

ākāraiḥ : m.instr.pl. of ākāra

saṃsārānmānasamudvejayed

saṃsārāt mānasam ut+vejayet(vij)

於生死深心厭離

saṃsārāt : m.abl.sg. of saṃsāra

mānasam : n.nom.sg. of mānasa(adj.) cittam which is understood

udvejayet : caus., opt. 3rd sg.

evaṃ sati

evam sati(as)

是則

evam : ind.

sati : n.loc.sg. of sant(pr.p.)

loc.absol. meaning “This being so, …”

bodhisattvo bodhi+sattvaḥ

諸菩薩

m.nom.sg. of bodhisattva

laghu laghveva parinirvāyāt

laghu laghu eva pari+nir+vāyāt(vā)

[DN: laghu ladhveva]

速疾入般涅槃


laghu : adv., meaning “quickly”

eva : ind.

parinirvāyāt : opt. 3rd sg.

     

laghu laghveva ca parinirvāyan

laghu laghu eva ca pari+nir+vāyan(vā)

[DN: laghu ladhveva]

速疾入般涅槃

laghu : adv., meaning “quickly”

eva, ca : both ind.

parinirvāyan : m.nom.sg. of parinirvāyant(pr.p.) bodhisattvaḥ

bodhisattva bodhisattvaḥ

諸菩薩

m.nom.sg. of bodhisattva

evamapi naiva buddhadharmānnaiva sattvān paripācayet

evam api na eva buddha–dharmān na eva sattvān pari+pācayet(pac)

尚不能成熟一切佛法及諸有情

evam, api, na, eva : all ind.

buddha– : ppp., m.noun

°dharmān : cpd., m.acc.pl. of °dharma

sattvān : m.acc.pl. of sattva(pr.p. sant with n.abs.su. tva)

paripācayet : caus., opt. 3rd sg.

     

kutaḥ punar

kutaḥ punaḥ


kutaḥ : adv.

punaḥ : ind.

phrase meaning “How much less so, …”

anuttarāṃ samyaksambodhim

an+uttarām samyak–sam+bodhim

無上正等菩提


anuttarām : f.acc.sg. of anuttarā(adj.) °saṃbodhim

samyak– : adv.

°saṃbodhim : cpd., f.acc.sg. of °saṃbodhi

abhisaṃbhotsyate

abhi+sambudh+sya+te

能證

sf. 3rd sg. ātm.

     

 

 

tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṃ prārthayate| sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṃbhāro'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe 'nanuśaṃsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya| sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt| āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet|

又諸菩薩,由習如是空勝解故,則於涅槃不深怖畏,亦於涅槃不多願樂。若諸菩薩深怖涅槃,即便於彼涅槃資糧不能圓滿;由於涅槃深怖畏故不見涅槃勝利功德,由不見故便於涅槃遠離一切清淨勝解。若諸菩薩於其涅槃多住願樂,是則速疾入般涅槃;彼若速疾入般涅槃,則便不能成熟佛法及諸有情。(大正30.487a25-b04)

The bodhisattva, engaging in the absolute conviction in emptiness (śūnyatādhimokṣa), will neither become frightened from nirvāṇa nor aspire for nirvāṇa. If the bodhisattva should be frightened from nirvāṇa, his provision for nirvāṇa in the future would not be fulfilled. That being so, owing to the fact of being frightened with regard to nirvāṇa, the bodhisattva does not see the benefits of its merits and the virtues pertaining to it, and is distanced from deep faith and resolve. If, however, the bodhisattva would fervently aspire for nirvāṇa, he would quickly enter Parinirvāṇa. Should he quickly enter Parinirvāṇa, he could not mature the Buddha-qualities or sentient beings. (FT 4.4)

 

tenaiva ca śūnyatādhimokṣeṇa

tena eva ca śūnya+tā–adhi+mokṣeṇa

又…由…如是空勝解

tena : pron., n.instr.sg. of tad

eva, ca : both ind.

śūnyatā– : f.noun, śūnya(adj.) with f.abs.su.

°adhimokṣeṇa : cpd., m.instr.sg. of °adhimokṣa

bodhisattvaḥ prayujyamānaḥ

bodhisattvaḥ pra+yujyamānaḥ(yuj)

諸菩薩…


bodhisattvaḥ : m.nom.sg. of bodhisattva

prayujyamānaḥ : m.nom.sg. of prayujyamāna(pr.p., pass.)

na nirvāṇāduttrasyati

na nirvāṇāt(vā) ut+trasyati(tras)

於涅槃不深怖畏

na : ind.

nirvāṇāt : n.abl.sg. of nirvāṇa

uttrasyati : pres. 3rd sg.

nāpi nirvāṇaṃ prārthayate

na api nirvāṇam pra+arthayate(arth)

亦於涅槃不多願樂

na, api : both ind., used with the preivous 'na' meaning “neither … nor …”

nirvāṇam : n.acc.sg. of nirvāṇa

prārthayate : pres. 3rd sg. ātm.

     

saced bodhisattvo nirvāṇāduttrasyet

sacet bodhisattvaḥ nirvāṇāt ut+trasyet(tras)

[DN: sa cedvodhisattvo]

諸菩薩深怖涅槃

sacet : adv., meaning “if”

bodhisattvaḥ : m.nom.sg. of bodhisattva

nirvāṇāt : n.abl.sg. of nirvāṇa

uttrasyet : opt. 3rd sg.

paratra

即便

ind., meaning “in the future”

nirvāṇasaṃbhāro'sya na paripūryeta

nirvāṇa–sam+bhāraḥ asya na pari+pūryeta(pṛ/pṝ)


於彼涅槃資糧不能

圓滿

nirvāṇa– : n.noun

°saṃbhāraḥ : cpd., m.nom.sg. of °saṃbhāra

asya : dem., m.gen.sg. of idam

na : ind.

paripūryeta : pass., opt. 3rd sg. ātm.

yathāpi ca

yathā api ca


[如此]

yathā : adv.

api, ca : both ind.

phrase meaning “That being so, …”

taduttrastamānasatvān

tat ut+trasta(tras)–mānasa+tva+āt

深怖畏故

tat : connective

uttrasta– : ppp.

°mānasatvāt : cpd., n.abl.sg. of °mānasatva(adj. mānasa with n.abs.su. tva)

nirvāṇe'nanuśaṃsadarśinas

nirvāṇe an+anu+śaṃsa–darśinaḥ(dṛś)

不見涅槃勝利

nirvāṇe : n.loc.sg. of nirvāṇa

ananuśaṃsa– : m.noun

°darśinaḥ : cpd., m.gen.sg. of °darśin(adj.) bodhisattvasya

tadgataguṇādarśinaḥ

tat–gata–guṇa–a+darśinaḥ

[DN: guṇadarśana°; TK: guṇādarśinaḥ]


不見功德

[功德不見]


tat– : pron., n.

gata– : ppp.

guṇa– : m.noun

°adarśinaḥ : cpd., m.gen.sg. of °adarśin(adj.) bodhisattvasya

prasādādhimuktivivarjitasya bodhisattvasya

prasāda–adhi+mukti–vi+varjitasya(vṛj) bodhisattvasya

遠離一切清淨勝解

[清淨勝解遠離菩薩的]

prasāda– : m.noun

adhimukti– : f.noun

°vivarjitasya : cpd., m.gen.sg. of °vivarjita(ppp.) bodhisattvasya

bodhisattvasya : m.gen.sg. of bodhisattva

     

sacetpunar bodhisattvo

sacet punaḥ bodhisattvaḥ

[DN: sa cet]

若諸菩薩

sacet : adv.

punaḥ : ind.

bodhisattvaḥ : m.nom.sg. of bodhisattva

nirvāṇe prārthanābahulavihārī bhaved

nirvāṇe pra+arthanā(arth)–bahula–vihārī bhavet(bhū)

[DN: nirvāṇo; TK: nirvāṇe]

於其涅槃多住願樂


nirvāṇe : n.loc.sg. of nirvāṇa

prārthanā– : f.noun

bahula– : adj.

°vihārī : cpd., m.mon.sg. of °vihārin(adj.) bodhisattvaḥ

bhavet : opt. 3rd sg.

āśveva parinirvāyāt

āśu eva pari+nirvā+yā+t

是則速疾入般涅槃

āśu : adv.

eva : ind.

parinirvāyāt : opt. 3rd sg.

     

āśu parinirvāyam

āśu parinirvāyan(vā)

速疾入般涅槃


āśu : adv.

parinirvāyan : m.nom.sg. of parinirvāyant(pr.p.)

naiva buddhadharmānna sattvān paripācayet

na eva buddha–dharmān na sattvān paripac+ay+a+ī+t

則便不能成熟佛法及諸有情

[則便不佛法及諸有情成熟]

na, eva : both ind.

buddha– : ppp., m.noun

°dharmān : cpd., m.acc.pl. of °dharma

sattvān : m.acc.pl. of sattva(pr.p. sant with n.abs.su. tva)

paripācayet : caus., opt. 3rd sg.

     

 

 

tatra yā ca saṃsāraṃ yathābhūtamaparijānataḥ saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādudvignamānasasyāśunirvṛtiḥ| yā ca nirvāṇāduttrastamānasasya tatsaṃbhārāparipūriḥ| yā ca nirvāṇaprārthanābahulavihāriṇa āśa parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo'nuttarāyāḥ samyaksaṃbodheḥ|

當知此中,若不如實了知生死,即雜染心流轉生死;若於生死深心厭離,即便速疾入般涅槃。若於涅槃深心怖畏,即於能證涅槃資糧不能圓滿;若於涅槃多住願樂,即便速疾入般涅槃。是諸菩薩於證無上正等菩提無大方便。(大正30.487b04-09)

Therein, (1) that which is that flowing around in saṃsāra (saṃsārasaṃsṛti) of one not knowing saṃsāra fully as it is and whose mind is defiled; (2) that which is that quick entry into nirvāṇa of one whose mind is wearied away from saṃsāra; (3) that which is that non-fulfillment of the provisions for [perfect enlightenment] of the one whose mind is frightened from nirvāṇa; [or] (4) that which is that quick entry into Parinirvāṇa of one who aspires to repeatedly dwell in nirvāṇa. — This is to be known as the non-expedience of the bodhisattva‘s Supreme Perfect Enlightenment. (FT 4.5)

 

tatra yā ca

此中

tatra : adv.

: rel.pron., f.nom.sg. of yad

ca : ind.

saṃsāraṃ yathābhūtamaparijānataḥ

sam+sāram(sṛ) yathā–bhūtam a+pari+jānataḥ(jñā)

不如實了知生死

saṃsāram : m.acc.sg. of saṃsāra

yathā– : adv.

°bhūtam : cpd., adv.

aparijānataḥ : m.gen.sg. of aparijānant(pr.p.)

saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ

sam+kliṣṭa–cittasya sam+sāra–sam+sṛtiḥ

即雜染心流轉生死


saṃkliṣṭa– : ppp.

°cittasya : cpd., n.gen.sg. of °citta

saṃsāra– : m.noun

°saṃsṛtiḥ : cpd., f.nom.sg. of °saṃsṛti

     

yā ca saṃsārād

yā ca saṃsārāt

若於生死

: rel.pron., f.nom.sg. of yad

ca : ind.

saṃsārāt : m.abl.sg. of saṃsāra

udvignamānasasyāśunirvṛtiḥ

ut+vigna(vij)–mānasasya āśu nir+vṛtiḥ(vṛ)


深心厭離即便速疾入般涅槃


udvigna– : ppp.

°mānasasya : cpd., n.gen.sg. of °mānasa(adj.)

āśu : adv.

nirvṛtiḥ : f.nom.sg. of nirvṛti

     

yā ca nirvāṇāduttrastamānasasya

yā ca nirvāṇāt ut+trasta(tras)–mānasasya

若於涅槃深心怖畏


: rel.pron., f.nom.sg. of yad

ca : ind.

nirvāṇāt : n.abl.sg. of nirvāṇa

uttrasta– : ppp.

°mānasasya : cpd., n.gen.sg. of °mānasa(adj.)

tatsaṃbhārāparipūriḥ

tat–sam+bhāra(bhṛ)–a+pari+pūriḥ(pṛ/pṝ)

資糧不能圓滿


tat– : pron., n.

saṃbhāra– : m.noun

°aparipūriḥ : cpd., f.nom.sg. of °aparipūri

     

yā ca nirvāṇaprārthanābahulavihāriṇa

yā ca nirvāṇa–pra+arthanā–bahula–vi+hāriṇaḥ

若於涅槃多住願樂


: rel.pron., f.nom.sg. of yad

nirvāṇa– : n.noun

prārthanā– : f.noun

bahula– : adj.

°vihāriṇaḥ : cpd., m.gen.sg. of °vihārin(adj.) bodhisattvasya

āśu parinirvṛtiḥ

āśu pari+nir+vṛtiḥ(vṛ)

[DN: āśa]

即便速疾入般涅槃


āśu : adv.

parinirvṛtiḥ : f.nom.sg. of parinirvṛti

ayamanupāyo bodhisattvasya veditavyo

ayam an+upāyaḥ bodhisattvasya veditavyaḥ

是諸菩薩無大方便

ayam : dem., m.nom.sg. of idam

anupāyaḥ : m.nom.sg. of anupāya

bodhisattvasya : m.gen.sg. of bodhisattva

veditavyaḥ : m.nom.sg. of veditavya(fpp.)

'nuttarāyāḥ samyaksaṃbodheḥ

an+uttarāyāḥ samyak–sam+bodheḥ


於證無上正等菩提


anuttarāyāḥ : f.gen.sg. of anuttarā(adj.) °saṃbodheḥ

samyak : adv.

°saṃbodheḥ : cpd., f.gen.sg. of °saṃbodhi

     

 

 

yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato'saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ| yā ca nirvāṇādanuttrastamānasasya tatsaṃbhāraparipūriryā ca nirvāṇe guṇānuśaṃsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ| ayaṃ bodhisattvasya mahānupāyo'nuttarāyāḥ samyaksambodheranu prāptaye| sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ|tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṃgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya|

若能如實了知生死,即無染心流轉生死;若於生死不以無常等行深心厭離,即不速疾入般涅槃;若於涅槃不深怖畏,即能圓滿涅槃資糧;雖於涅槃見有微妙勝利功德,而不深願速證涅槃。是諸菩薩於證無上正等菩提有大方便。是大方便,依止最勝空性勝解。是故菩薩修習學道所攝最勝空性勝解,名為能證如來妙智廣大方便。(大正30.487b09-17)

Moreover, (5) that which is the revolving around saṃsāra of one with a non-defiled thought, fully understanding saṃsāra truly as it is; (6) that which is the not the quick entry into nirvāṇa of one whose mind is unabhored by saṃsāra on account of its aspects, impermanence etc.; (7) that which is the fulfillment of those provisions [for nirvāṇa] of one whose mind is unafraid of nirvāṇa; (8) that which is not a quick entry into nirvāṇa of one who, seeing the benefits and virtues with regard to nirvāṇa, longs for it excessively. — This the bodhisattva‘s great expedience for the subsequent attainment of the unsurpassed perfect enlightenment. And, this expedience is well-supported on that resolute conviction (adhimokṣa) in supreme emptiness. Therefore, that cultivation of the resolute conviction in supreme emptiness included in the Path of Training of the bodhisattva is said to be the great expedience, that is – for the attainment of the Tathāgata‘s knowledge. (FT 4.6)

 

yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato

yā punaḥ sam+sāram yathā–bhūtam pari+jānataḥ(jñā)

若能如實了知生死

: rel.pron., f.nom.sg. of yad

punaḥ : ind.

saṃsāram : m.acc.sg. of saṃsāra

yathā– : adv.

°bhūtam : cpd., adv.

parijānataḥ : m.gen.sg. of parijānant(pr.p.)

'saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ

a+sam+kliṣṭa–cittasya sam+sāra–sam+sṛtiḥ

即無染心流轉生死


asaṃkliṣṭa– : ppp.

°cittasya : cpd., n.gen.sg. of °citta

saṃsāra– : m.noun

°saṃsṛtiḥ : cpd., f.nom.sg. of °saṃsṛti

     

yā ca saṃsārād

yā ca sam+sārāt

若於生死

: rel.pron., f.nom.sg. of yad

saṃsārāt : m.abl.sg. of saṃsāra

anityādibhirākārair

anitya–ādibhiḥ ākāraiḥ(kṛ)


以無常等行


anitya– : adj.

°ādibhiḥ : cpd., m.instr.pl. of °ādi

ākāraiḥ : m.instr.pl. of ākāra

anudvignamānasasyānāśunirvṛtiḥ

an+ut+vigna–mānasasya an+āśu nir+vṛtiḥ


不深心厭離即不速疾入般涅槃


anudvigna– : ppp.

°mānasasya : cpd., n.gen.sg. of °mānasa(adj.)asaṃkliṣṭa- cittasya in the same sentence

anāśu : adv.

nirvṛtiḥ : f.nom.sg. of nirvṛti

     

yā ca nirvāṇādanuttrastamānasasya

yā ca nirvāṇāt an+ut+trasta–mānasasya

若於涅槃不深怖畏


: rel.pron., f.nom.sg. of yad

nirvāṇāt : n.abl.sg. of nirvāṇam

anuttrasta– : ppp.

°mānasasya : cpd., n.gen.sg. of °mānasa(adj.)asaṃkliṣṭa- cittasya in the same sentence

tatsaṃbhāraparipūrir

tat–sambhāra–pari+pūriḥ

即能圓滿涅槃資糧

[資糧圓滿]

tat– : pron., n.

sambhāra– : m.noun

°paripūriḥ : cpd., f.nom.sg. of °paripūri

yā ca nirvāṇe guṇānuśaṃsadarśino

yā ca nirvāṇe guṇa–anu+śaṃsa(śaṃs)–darśinaḥ(dṛś)

於涅槃見勝利功德

: rel.pron., f.nom.sg. of yad

nirvāṇe : n.loc.sg. of nirvāṇa

guṇa–, anuśaṃsa– : both m.noun

°darśinaḥ : cpd., m.gen.sg. of °darśin(adj.) bodhisattvasya

na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ

na ca ati+artham ut+kaṇṭhā–pra+āptasya(āp) āśu nirvṛtiḥ

願速證涅槃

na, ca : both ind.

atyartham : adv.

utkaṇṭhā– : f.noun

°prāptasya : cpd., m.gen.sg. of °prāpta(ppp.) bodhisattvasya

āśu : adv.

nirvṛtiḥ : f.nom.sg. of nirvṛti

     

ayaṃ bodhisattvasya mahānupāyo

ayam bodhisattvasya mahān

upa+ayaḥ(i/ī)

諸菩薩大方便


ayam : dem., m.nom.sg. of idam

bodhisattvasya : m.gen.sg. of bodhisattva

mahān : m.nom.sg. of mahānt(adj.) upāyaḥ

upāyaḥ : cpd., m.nom.sg. of upāya

'nuttarāyāḥ samyaksaṃbodher anuprāptaye

an+uttarāyāḥ samyak–sam+bodheḥ anu+pra+āptaye(āp)

[DN: samyaksambodheranu prāptaye]

於證無上正等菩提


anuttarāyāḥ : f.gen.sg. of anuttarā(adj.) °saṃbodheḥ

samyak– : adv.

°saṃbodheḥ : cpd., f.gen.sg. of °saṃbodhi

anuprāptaye : f.dat.sg. of anuprāpti

     

sa cāyam upāyas

saḥ ca ayam upāyaḥ

是大方便

saḥ : pron., m.nom.sg. of tad

ayam : dem., m.nom.sg. of idam

upāyaḥ : m.nom.sg. of upāya

tasmin paramaśūnyatādhimokṣe

tasmin parama–śūnyatā–adhi+mokṣe

最勝空性勝解


tasmin : pron., m.loc.sg. of tad

parama– : adj.

śūnyatā– : f.noun, śūnya(adj.) with f.abs.su.

°adhimokṣe : cpd., m.loc.sg. of °adhimokṣa

sanniśritaḥ sam+ni+śritaḥ(śri)

依止

m.nom.sg. of sanniśrita(ppp.) upāyaḥ

     

tasmāt

是故

n.abl.sg. of tad used as adv.

sā paramaśūnyatādhimokṣabhāvanā

sā parama–śūnyatā–adhi+mokṣa–bhāvanā

[DN: paramanśūyatā°]

修習最勝空性勝解

[最勝空性勝解修習]

: pron., f.nom.sg. of tad

parama– : adj.

śūnyatā– : f.noun, śūnya(adj.) with f.abs.su.

adhimokṣa– : m.noun

°bhāvanā : cpd., f.nom.sg. of °bhāvanā

bodhisattvasya

菩薩

m.gen.sg. of bodhisattva

śikṣāmārgasaṃgṛhīto

śikṣā–mārga–sam+gṛhītaḥ(grah)

學道所攝


śikṣā– : f.noun

mārga– : m.noun

°saṃgṛhītaḥ : cpd., m.nom.sg. of °saṃgṛhīta(ppp.) upāyaḥ

mahānupāya

mahān upāyaḥ

廣大方便


mahān : m.nom.sg. of mahant(adj.) upāyaḥ

upāyaḥ : m.nom.sg. of upāya

ityucyate

iti ucyate(vac)

 名為

iti : ind.

ucyate : pass., pres. 3rd sg.

yaduta yat uta

[謂即]

yat : rel.pron., n.nom.sg. of yad

uta : ind.

adverbial phrase meaning “that is, …”

tathāgatajñānādhigamāya

tathāgata–jñāna–adhi+gamāya(gam)

能證如來妙智


tathāgata– : ppp.

jñāna– : n.noun

°adhigamāya : cpd., m.dat.sg. of °adhigama