4.2. 入法無我證二智行

sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṃ sarvadharmāṇāṃ yathābhūtaṃ viditvā na kiñcidvikalpayati nānyatra vastumātraṃ gṛhṇāti tathatāmātram| na cāsyaivaṃ bhavati vastumātraṃ vā etattathatāmātraṃ caiti| arthe tu sa bodhisattvaścarati| arthe parame caran sarvadharmāṃstayā tathatayā samasamān yathābhūtaṃ prajñayā paśyati|

又諸菩薩,由能深入法無我智,於一切法離言自性如實知已,達無少法及少品類可起分別,唯取其事,唯取真如。不作是念:此是唯事,是唯真如。但行於義,如是菩薩,行勝義故,於一切法平等平等,以真如慧如實觀察。(大正30.487b18-23)

The bodhisattva, having understood the ineffable intrinsic nature (nirabhilāpyasvabhāva) of all dharma-s, truly as they are (yathābhūta), by means of the knowledge of non-selfness of dharma-s which has been deeply penetrated into, does not conceptualise any dharma in any manner. He does not apprehend anything other than the “mere-object-base” (vastu-mātra), the “mere-suchness” (tathatā-mātra). And, it does not occur to him: “This is mere-object-base” or “This is mere-suchness”. Rather, the bodhisattva courses in the object (artha). Coursing in the absolute object (arthe parame), he sees, through wisdom, truly as they are, that all dharma-s are completely equal with that suchness. (FT 4.7)

 

sa khalu bodhisattvas

saḥ khalu bodhisattvaḥ


 又諸菩薩




sa : pron., m.nom.sg. of tad

khalu : ind.

bodhisattvaḥ : m.nom.sg. of bodhisattva

tena dūrānupraviṣṭena dharmanairātmyajñānena

tena dūra–anu+praviṣṭena(viś) dharma–nir+ātmya–jñānena(jñā)

[DN: dūrānupraviṣṭe na]

 由能深入法無我智


tena : pron., n.instr.sg. of tad

dūra– : adj.

°anupraviṣṭena : cpd., n.instr.sg. of °anupraviṣṭa(ppp.) °jñānena

dharma– : m.noun

nairātmya– : adj.

°jñānena : cpd., n.instr.sg. of °jñāna

nirabhilāpyasvabhāvatāṃ sarvadharmāṇāṃ

nir+abhi+lāpya(lap)–sva+bhāvatām(bhū) sarva–dharmāṇām

於一切法離言自性


nirabhilāpya– : fpp.

°svabhāvatām : cpd., f.acc.sg. of °svabhāvatā(m.noun svabhāva with f.abs.su. tā)

sarva– : adj.

°dharmāṇām : cpd., m.gen.pl. of °dharma

yathābhūtaṃ viditvā

yathā–bhūtam viditvā(vid)

如實知已

yathā– : adv.

°bhūtam : cpd., adv.

viditvā : ger.

na kañcidvikalpayati

na kam+cit vi+kalpayati(kḷp)

[TK: na kaṃcid dharmaṃ kathaṃcit vikalpayati]

無少法及少品類可起分別

na : ind.

kaṃcit : indefinite pron., m.acc.sg. of ka with su. cit

vikalpayati : caus., pres. 3rd sg.

nānyatra vastumātraṃ gṛhṇāti tathatāmātram

na anyatra vastu–mātram gṛhṇāti(grah) tathatā–mātram


唯取其事唯取真如


na anyatra : both ind., meaning “nothing other than”

vastu– : n.noun

°mātram : cpd., n.acc.sg. of °mātra

gṛhṇāti : pres. 3rd sg.

tathatā– : f.noun, tathā(adv.) with f.abs.su.

°mātram : cpd., n.acc.sg. of °mātra

     

na cāsyaivaṃ bhavati

na ca asya evam bhavati(bhū)




不作是念




na, ca : both ind.

asya : dem., m.gen.sg. of idam

evam : ind.

bhavati : pres. 3rd sg.

vastumātraṃ vā etattathatāmātraṃ caiti

vastu–mātram vā etat tathatā–mātram ca iti




此是唯事是唯真如




vastu– : n.noun

°mātram : cpd., n.acc.sg. of °mātra

: ind.

etat : dem., n.acc.sg. of etad

tathatā– : f.noun, tathā(adv.) with f.abs.su.

°mātram : cpd., n.acc.sg. of °mātra

ca : ind.

iti : ind.

     

arthe tu sa bodhisattvaścarati

arthe tu saḥ bodhisattvaḥ carati(car)

但行於義如是菩薩

arthe : m.loc.sg. of artha

tu : ind.

saḥ : pron., m.nom.sg. of tad

bodhisattvaḥ : m.nom.sg. of bodhisattva

carati : pres. 3rd sg.

     

arthe parame caran

arthe parame caran(car)

行勝義故

arthe : m.loc.sg. of artha

parame : m.loc.sg. of parama(adj.) arthe

caran : m.nom.sg. of carant(pr.p.)

sarvadharmāṃstayā tathatayā samasamān

sarva–dharmān tayā tathatayā samasamān


於一切法平等平等以真如

[於一切法以真如平等平等]


sarva– : adj.

°dharmān : cpd., m.acc.pl. of °dharma

tayā : pron., f.instr.sg. of tad

tathatayā : f.instr.sg. of tathatā(adv. tathā with f.abs.su. )

samasamān : m.acc.pl. of samasama(adj.) °dharmān

yathābhūtaṃ prajñayā paśyati

yathā–bhūtam pra+jñayā paśyati(paś)

慧如實觀察

[如實慧觀察]

yathā– : adv.

°bhūtam : cpd., adv.

prajñayā : f.instr.sg. of prajñā

paśyati : pres. 3rd sg.

     

 

 

sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṃ pratilabhate| yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate| kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṃ samudāyanayati| mahāsmṛtibalādhānaprāptaśca bhavati| na ca tena kauśalenonnatiṃ gacchati| na ca pareṣāmācāryamuṣṭiṃ karoti|

於一切處具平等見、具平等心,得最勝捨。依止此捨,於諸明處一切善巧勤修習時,雖復遭遇一切劬勞、一切苦難而不退轉。速疾能令身無勞倦、心無勞倦,於諸善巧速能成辦。得大念力。不因善巧而自貢高。亦於他所無有祕吝。 (大正30.487b23-28)

[The bodhisattva] seeing [all dharma-s] as equal in all cases, being equal-minded, attains supreme equanimity. Relying on which, the bodhisattva being engaged in the skillfulness of all areas of knowledge does not recoil on account of fatigue and all unexpected occurrences of difficulties/suffering. And, being physically and mentally unwearied, he quickly accomplishes skillfulness in them; and has attained the support of the power of great mindfulness. And, yet he does not become arrogant on account of that skillfulness. He does not have the close-fistedness of a teacher towards others. (FT 4.8)

 

sarvatra ca

於一切處

sarvatra, ca : both ind.

samadarśī samacittaḥ san

sama–darśī sama–cittaḥ san(as)

具平等見具平等心

sama–: adj.

°darśī : cpd., m.nom.sg. of °darśin(adj.) bodhisattvaḥ in the next sentence

sama– : adj.

°cittaḥ : cpd., adj., m.nom.sg. of °citta(n.) bodhisattvaḥ in the next sentence

san : m.nom.sg. of sant(pr.p.)

paramāmupekṣāṃ pratilabhate

paramām upekṣām(īkṣ) prati+labhate(labh)

得最勝捨

paramām : f.acc.sg. of paramā(adj.) upekṣām

upekṣām : f.acc.sg. of upekṣā

pratilabhate : pres. 3rd sg. ātm.

     

yāmāśritya

yām ā+śritya(śri)

依止此捨

yām : rel.pron., f.acc.sg. of yad

āśritya : ger.

sarvavidyāsthānakauśaleṣu prayujyamāno

sarva–vidyā–sthāna–kauśaleṣu pra+yujyamānaḥ(yuj)

於諸明處一切善巧勤修習時

sarva– : adj.

vidyā– : f.noun

sthāna– : n.noun

°kauśaleṣu : cpd., n.loc.pl. of °kauśala

prayujyamānaḥ : m.nom.sg. of prayujyamāna(pr.p., pass.)

bodhisattvaḥ

[菩薩]

m.nom.sg. of bodhisattva

sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ

sarva–pari+śramaiḥ(śram) sarva–duḥkha–upa+ni+pātaiḥ(pat)

雖復遭遇一切劬勞一切苦難


sarva– : adj.

°pariśramaiḥ : cpd., m.instr.pl. of °pariśrama

sarva– : adj.

duḥkha– : m.noun

°upanipātaiḥ : cpd., m.instr.pl. of °upanipāta

na nivartate

na ni+vartate(vṛt)

而不退轉

na : ind.

nivartate : pres. 3rd sg. ātm.

     

kṣiprañcāklāntakāyaḥ aklāntacittaḥ

kṣipram ca a+klānta(klam)–kāyaḥ a+klānta–cittaḥ

速疾能令身無勞倦心無勞倦

kṣipram : adv.

aklānta– : ppp.

°kāyaḥ : cpd., m.nom.sg. of °kāya bodhisattvaḥ in the previous sentence

aklānta– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta(n.) bodhisattvaḥ in the previous sentence

tatkauśalaṃ samudānayati

tat–kauśalam sam+ut+ā+nayati(nī)

[DN: samudāyanayati]

於諸善巧速能成辦

tat– : pron., n.

°kauśalam : cpd., n.acc.sg. of °kauśala

samudānayati : pres. 3rd sg.

     

mahāsmṛtibalādhānaprāptaśca bhavati

mahā–smṛti–bala–ā+dhāna(dhā)–pra+āptaḥ(āp) ca bhavati(bhū)

得大念力

mahā– : adj.

smṛti– : f.noun

bala– : n.noun

ādhāna– : n.noun

°prāptaḥ : cpd., m.nom.sg. of °prāpta(ppp.) bodhisattvaḥ in the previous sentence

ca : ind.

bhavati : pres. 3rd sg.

     

na ca tena kauśalenonnatiṃ gacchati

na ca tena kauśalena ut+natim(nam) gacchati(gam)


不因善巧而自貢高

na, ca : both ind.

tena : pron., n.instr.sg. of tad

kauśalena : n.instr.sg. of kauśala

unnatim : f.acc.sg. of unnati

gacchati : pres. 3rd sg.

     

na ca pareṣāmācāryamuṣṭiṃ karoti

na ca pareṣām ācārya–muṣṭim karoti(kṛ)

亦於他所無有祕吝

na, ca : both ind.

pareṣām : m.gen.pl. of para

ācārya– : fpp.

°muṣṭim : cpd., f.acc.sg. of °muṣṭi

karoti : pres. 3rd sg.

     

 

 

sarvakauśaleṣu cāsaṃlīnacitto bhavati| utsāhavānavyāhatagatiśca bhavati| dṛḍhasannāhaprayogaḥ yathā yathā saṃsāre saṃsaran duḥkhaviśeṣaṃ labhate tathā tathotsāhaṃ bardhayatyanuttarāyāṃ samyaksaṃbodhau| yathā yathā samucchrayaviśeṣamadhigacchati tathā tathāni-rmānataro bhavati sattvānāmantike| yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate| yathā yathā guṇairvi[va] rdhatetathā tathā praticchannakalyāṇo bhavati| na parato jñātuṃ samanveṣate na lābha satkāram| imā evaṃbhāgīyā bahavo'nuśaṃsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya| tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā|

於諸善巧心無怯弱,有所堪能,所行無礙,具足堅固甲冑加行。是諸菩薩於生死中如如流轉遭大苦難,如是如是於其無上正等菩提堪能增長。如如獲得尊貴殊勝,如是如是於諸有情憍慢漸減。如如證得智慧殊勝,如是如是倍於他所難詰、諍訟、諠雜、語論、本惑、隨惑,犯禁現行,能數觀察,深心棄捨。如如功德展轉增長,如是如是轉覆自善,不求他知,亦不希求利養恭敬。如是等類,菩薩所有眾多勝利,是菩提分、隨順菩提,皆依彼智。是故一切已得菩提、當得、今得,皆依彼智,除此更無若劣若勝。 (大正30.487b29-c11)

And, his mind does not become cowed with regard to all skillfulness. He is persevering and unobstructed in his action, applying firm armour-like effort. As he experiences a specific type of suffering while circling in saṃsāra, correspondingly, he strengthens his perseverance more and more towards the Supreme Perfect Enlightenment. As he attains a specific exaltation, correspondingly, he becomes more and more humble in the company of sentient beings. As he attains a specific kind of knowledge, to a greater and greater extent, his mind through understanding more and more fully, recoils from the manifestations of disciplinary transgressions resulting from the primary and secondary defilements of blaming others, disputes and frivolous talk. As he develops in virtues, he comes to conceal his own goodness more and more. He does not seek to be known by others nor seek gains or honour from others. The bodhisattva, relying on that knowledge, has many such kinds of benefits which conduce to and accord with enlightenment. Therefore, whoever have attained enlightenment, whoever will attain and whoever attaining, they all have relied on this very knowledge; not another one, whether inferior or superior. (FT 4.9)

 

sarvakauśaleṣu cāsaṃlīnacitto bhavati

sarva–kauśaleṣu ca a+sam+līna(lī)–cittaḥ bhavati(bhū)

於諸善巧心無怯弱

sarva– : adj.

°kauśaleṣu : cpd., n.loc.pl. of °kauśala

asaṃlīna– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta(n.) bodhisattvaḥ which is understood

bhavati : pres. 3rd sg.

     

utsāhavānavyāhatagatiśca bhavati

utsāhavān a+vi+ā+hata(han)–gatiḥ(gam) ca bhavati

有所堪能, 所行無礙

utsāhavān : m.nom.sg. of utsāhavant(adj.) bodhisattvaḥ which is understood

avyāhata– : ppp.

°gatiḥ : cpd., f.nom.sg. of °gati

bhavati : pres. 3rd sg.

     

dṛḍhasannāhaprayogaḥ

dṛḍha(dṛh)–sam+nāha(nah)–pra+yogaḥ(yuj)

具足堅固甲冑加行

dṛḍha– : ppp.

sannāha– : m.noun

°prayogaḥ : cpd., m.nom.sg. of °prayoga

yathā yathā saṃsāre saṃsaran

yathā yathā sam+sāre(sṛ) sam+saran(sṛ)

於生死中如如流轉

[如如於生死中流轉]

yathā : adv.

saṃsāre : m.loc.sg. of saṃsāra

saṃsaran : m.nom.sg. of saṃsarant(pr.p.)

duḥkhaviśeṣaṃ labhate

duḥkha–vi+śeṣam(śiṣ) labhate(labh)


遭大苦難

duḥkha– : m.noun

°viśeṣam : cpd., m.acc.sg. of °viśeṣa

labhate : pres. 3rd sg. ātm.

tathā tathotsāhaṃ vardhayaty

tathā tathā utsāham vardhayati(vṛdh)

[DN: bardhayaty; TK: vardhayaty]

如是如是…堪能增長

tathā : adv.

utsāham : m.acc.sg. of utsāha

vardhayati : caus., pres. 3rd sg.

anuttarāyāṃ samyaksaṃbodhau

an+uttarāyām samyak–sam+bodhau

於其無上正等菩提

anuttarāyām : f.loc.sg. of anuttarā(adj.) °saṃbodhau

samyak– : adv.

°saṃbodhau : cpd., f.loc.sg. of °saṃbodhi

     

yathā yathā samucchrayaviśeṣamadhigacchati

yathā yathā sam+ut+śraya(śri)–vi+śeṣam

adhi+gacchati(gam)

如如獲得尊貴殊勝


yathā : adv.

samucchraya– : m.noun

°viśeṣam : cpd., m.acc.sg. of °viśeṣa

adhigacchati : pres. 3rd sg.

tathā tathā nirmānataro bhavati sattvānāmantike

tathā tathā nir+mānataraḥ bhavati(bhū) sattvānām antike

[DN: tathāni-rmānataro]

如是如是於諸有情憍慢漸減

tathā : adv.

nirmānataraḥ : m.nom.sg. of nirmānatara(adj.) bodhisattvaḥ which is understood

bhavati : pres. 3rd sg.

sattvānām : m.gen.pl. of sattva(pr.p. sant with n.abs.su. tva)

antike : n.loc.sg. of antika

     

yathā yathā jñānaviśeṣamadhigacchati

yathā yathā jñāna–vi+śeṣam adhi+gacchati(gam)

如如證得智慧殊勝

jñāna– : n.noun

°viśeṣam : cpd., m.acc.sg. of °viśeṣa

adhigacchati : pres. 3rd sg.

tathā tathā bhūyasyā mātrayā

如是如是倍於

tathā : adv.

bhūyasyā mātrayā : adverbial phrase meaning “to greater and greater extent”

paropārambhavivādaprakīrṇalapitākleśopakleśebhyaś ca

para–upa+ā+rambha(rambh)–vi+vāda(vad)–pra+kīrṇa(k)–lapitā(lap)–kleśa(kliś)–upa+kleśebhyaḥ ca




他所難詰-諍訟-諠雜-語論-本惑-隨惑

para– : m.noun

upārambha– : m.noun

vivāda– : m.noun

prakīrṇa– : ppp.

lapitā– : ppp., f.noun

kleśa– : m.noun

°upakleśebhyaḥ : cpd., m.abl.pl. of °upakleśa

ca : ind.

vṛttaskhalitasamudācārebhyaḥ

vṛtta(vṛt)–skhalita(skhal)–sam+ut+ā+cārebhyaḥ(car)

[DN: vṛttaskha lita°]

犯禁現行

vṛtta– : ppp.

skhalita– : ppp.

°samudācārebhyaḥ : cpd., m.abl.pl. of °samudācāra

parijñāya parijñāya(jñā)

能數觀察

ger.

cittamadhyupekṣate

cittam adhi+upa+īkṣate(īkṣ)

深心棄捨

cittam : n.nom.sg. of citta

adhyupekṣate : pres. 3rd sg. ātm.

     

yathā yathā guṇair vardhate

yathā yathā guṇaiḥ vardhate(vṛdh)

[DN: guṇairvi[va] rdhate]

如如功德增長

guaiḥ : m.instr.pl. of guṇa

vardhate : pres. 3rd sg. ātm.

tathā tathā praticchannakalyāṇo bhavati

tathā tathā prati+channa(chad)–kalyāṇaḥ bhavati

如是如是轉覆自善

praticchanna– : ppp.

°kalyāṇaḥ : cpd., m.nom.sg. of °kalyāṇa

bhavati : pres. 3rd sg.

     

na parato jñātuṃ samanveṣate

na parataḥ jñātum(jñā) sam+anu+ā+iṣate(iṣ)

不求他知

na : ind.

parataḥ : adv.

jñātum : inf.

samanveṣate : pres. 3rd sg. ātm.

na lābhasatkāram

na lābha–satkāram

[DN: lābha satkāram]

亦不希求利養恭敬

na : ind.

lābha– : m.noun

°satkāram : cpd., m.acc.sg. of °satkāra

     

ima evaṃbhāgīyā bahavo'nuśaṃsā bhavanti bodhisattvasya

ime evam–bhāgīyāḥ bahavaḥ anu+śaṃsāḥ

bhavanti(bhū) bodhisattvasya

[DN: imā; TK: ima]

如是等類菩薩所有眾多勝利

ime : dem., m.nom.pl. of idam

evam– : ind.

°bhāgīyāḥ : cpd., m.nom.pl. of °bhāgīya

bahavaḥ : m.nom.pl. of bahu

anuśaṃsāḥ : m.nom.pl. of anuśaṃsa

bhavanti : pres. 3rd pl.

bodhisattvasya : m.gen.sg. of bodhisattva

bodhipakṣyā bodhyanukūlās

bodhi–pakṣyāḥ bodhi–anukūlāḥ

菩提分隨順菩提

bodhi– : f.noun

°pakṣyāḥ : cpd., m.nom.pl. of °pakṣya(adj.) anuśaṃsāḥ

°anukūlāḥ : cpd., m.nom.pl. of °anukūla(adj.) anuśaṃsāḥ

tajjñānasanniśritasya

tat–jñāna–sam+ni+śritasya(śri)

皆依彼智

tat– : pron., n.

jñāna– : n.noun

°sanniśritasya : cpd., m.gen.sg. of °sanniśrita(ppp.) bodhisattvasya

     

tasmād ye kecidbodhimanuprāptavanto

tasmāt ye ke+cit bodhim anu+pra+āptavantaḥ(āp)

是故一切已得菩提

tasmāt : n.abl.sg. of tad used as adv.

ye : rel.pron., m.nom.pl. of yad

kecit : indefinite pron., m.nom.pl. of ka with su. cit

ye kecit with subsequent sarve te means “whoever … they all …”

bodhim : f.acc.sg. of bodhi

anuprāptavantaḥ : m.nom.pl. of anuprāptavant(ppa.)

ye ca kecitprāpsyanti

ye ca ke+cit pra+āpsyanti(āp)

當得

ye : rel.pron., m.nom.pl. of yad

ca : ind.

kecit : indefinite pron., m.nom.pl. of ka with su. cit

prāpsyanti : sf. 3rd pl.

ye ca prāpnuvanti(āp)

今得

ye : rel.pron., m.nom.pl. of yad

prāpnuvanti : pres. 3rd pl.

sarve ta etadeva jñānaṃ niśritya

sarve te etat eva jñānam ni+śritya(śri)

皆依彼智

sarve : m.nom.pl. of sarva(adj.)

te : correl.pron., m.nom.pl. of tad

etat : dem., n.acc.sg. of etad

eva : ind.

jñānam : n.acc.sg. of jñāna

niśritya : ger.

nānyannyūnaṃ prativiśiṣṭaṃ vā

na anyat ni+ūnam(av) prati+vi+śiṣṭam(śiṣ) vā

除此更無若劣若勝

na : ind.

anyat : n.acc.sg. of anya(adj.) jñānam

nyūnam : n.acc.sg. of nyūna(ppp.) jñānam

prativiśiṣṭam : n.acc.sg. of prativiśiṣṭa(ppp.) jñānam

: ind.