4.3. 乘無戲論能正修行

evaṃ niṣprapañcanayārūḍho bodhisattva evaṃ caṃ bahvanuśaṃsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati| evañca punaḥ samyak pratipanno bhavati| bhogeṣvātmabhāve ca nistṛṣṇo bhavati| nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya| saṃvṛtaśca bhavati susaṃvṛtaḥ| kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca| kṣamo bhavati parataḥ sarvopatāpakipratipattīnām| kṣamitvaṃ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca| sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṃ vicikitsāprahāṇāyānugrahopasaṃhārāya ca ātmanaśca sarvajñatvahetuparigrahāya| adhyātmasthitacittaśca bhavati susamāhitacittaḥ| cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca| vicakṣaṇaśca bhavati paramatattvajñaḥ| paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya|

又諸菩薩乘御如是無戲論理,獲得如是眾多勝利,為自成熟諸佛法故,為成熟他三乘法故,修行正行。彼於如是修正行時,於自身財遠離貪愛,於諸眾生學離貪愛能捨身財。唯為利益諸眾生故,又能防護、極善防護,由身語等。修學律儀,性不樂惡,性極賢善。又能忍他一切侵惱,於行惡者能學堪忍,性薄瞋忿,不侵惱他。又能勤修一切明處令其善巧,為斷眾生一切疑難,為惠眾生諸饒益事,為自攝受一切智因。又能於內安住其心,令心善定,於心安住常勤修學,為淨修治四種梵住,為能遊戲五種神通,為能成立利眾生事,為欲除遣精勤修學一切善巧所生勞倦。又性黠慧成極真智。為極真智常勤修學,為自當來般涅槃故修習大乘。(大正30.487c11-27)

Thus, mounted on the proliferation-free way, thus acquiring many benefits, the bodhisattva comes to be properly practising for the maturation of the Buddha-qualities for himself, and for the maturation of the Dharma of the Three Vehicles for others. And, moreover, so properly practising, comes to be free from craving for possessions and his personal being. And, he trains in non-craving in order to be able to completely give away himself and his possessions to sentient beings. For the sole sake of sentient beings, he becomes restrained, well-restrained in body and speech. And, he trains in restraint for the sake of being naturally disinclined towards evil and for the sake of being naturally virtuous and good. He becomes forebearing towards all vexations and transgressions from others, and, he trains in forebearance so that he be slow to anger and not to cause trouble to others. He applies effort to all aspects of sciences, he becomes skillful, for the sake of dispelling doubts, conferring benefits for sentient beings and sustaining the cause of omniscience for himself. His mind becomes internally stabilized and well equipoised. He trains for the sake of mental stability, for the sake of purifying the Four Brāhma Abodes, for the sake of sporting in the Five Higher Knowledges, for the sake of facilitating the activities of sentient beings and for the sake of removing disturbances resulting from the exertion to [the mastering of] all skilfullness. He becomes wise, a knower of the highest reality. He trains for the sake of the knowledge of the highest reality in Mahāyāna, and for the sake of his own parinirvāṇa in the future. (FT 4.10)

 

evaṃ evam

如是

ind.

niṣprapañcanayārūḍho bodhisattva

nis+pra+pañca(pañc)–naya(nī)–ā+rūḍhaḥ(ruh) bodhisattvaḥ

諸菩薩乘御無戲論理

[無戲論理乘御菩薩]

niṣprapañca– : m.noun

naya– : m.noun

°ārūḍhaḥ : cpd., m.nom.sg. of °ārūḍha(ppp.) bodhisattvaḥ

bodhisattvaḥ : m.nom.sg. of bodhisattva

evaṃ bahvanuśaṃsa

evam bahu–anu+śaṃsaḥ(śaṃs)

[DN: evaṃ caṃ bahvanuśaṃsa]

如是眾多勝利

evam : ind.

bahu– : adj.

°anuśaṃsaḥ : cpd., m.nom.sg. of °anuśaṃsa

ātmanaśca buddhadharmaparipākāya

ātmanaḥ ca buddha–dharma–pari+pākāya(pac)

為自成熟諸佛法故

ātmanaḥ : m.gen.sg. of ātman

ca : ind.

buddha– : ppp., m.noun

dharma– : m.noun

°paripākāya : cpd., m.dat.sg. of °paripāka

pareṣāñca yānatrayadharmaparipākāya

pareṣām ca yāna–traya–dharma–pari+pākāya

為成熟他三乘法故

pareṣām : m.gen.pl. of para

ca : ind.

yāna– : n.noun

traya– : cardinal, m.

dharma– : m.noun

°paripākāya : cpd., m.dat.sg. of °paripāka

samyak pratipanno bhavati

samyak prati+pannaḥ(pad) bhavati(bhū)


修行正行

samyak : adv.

pratipannaḥ : m.nom.sg. of pratipanna(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

evañca punaḥ samyak pratipanno bhavati

evam ca punaḥ samyak prati+pannaḥ(pad) bhavati(bhū)


彼於如是修正行時

evam, ca, punaḥ : all ind.

samyak : adv.

pratipannaḥ : m.nom.sg. of pratipanna(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

bhogeṣvātmabhāve ca nistṛṣṇo bhavati

bhogeṣu(bhuj) ātma–bhāve ca nis+tṛṣṇaḥ(tṛṣ) bhavati

於自身財遠離貪愛

bhogeṣu : m.loc.pl. of bhoga

ātma– : m., ātman in cpd. form

°bhāve : cpd., m.loc.sg. of °bhāva

ca : ind.

nistṛṣṇaḥ : m.nom.sg. of nistṛṣṇa(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

nistṛṣṇatāyāñca śikṣate

nis+tṛṣṇatāyām(tṛṣ) ca śikṣate(śikṣ)

學離貪愛

nistṛṣṇatāyām : f.loc.sg. of nistṛṣṇatā(ppp. nistṛṣṇa with f.abs.su. tā)

śikṣate : pres. 3rd sg. ātm.

sattveṣu bhogātmabhāvaparityāgāya

sattveṣu bhoga–ātma+bhāva–pari+tyāgāya

於諸眾生能捨身財

sattveṣu : m.loc.pl. of sattva(pr.p. sant with n.abs.su. tva)

bhoga– : m.noun

ātmabhāva– : m.noun

°parityāgāya : cpd., m.dat.sg. of °parityāga

sattvānāmevārthāya

sattvānām eva arthāya

唯為利益諸眾生故

sattvānām : m.gen.pl. of sattva(pr.p. sant with n.abs.su. tva)

eva : ind.

arthāya : m.dat.sg. of artha

     

saṃvṛtaśca bhavati susaṃvṛtaḥ

sam+vṛtaḥ(vṛ) ca bhavati su+sam+vṛtaḥ(vṛ)

又能防護極善防護

saṃvṛtaḥ : m.nom.sg. of saṃvṛta(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

susaṃvṛtaḥ : m.nom.sg. of susaṃvṛta(ppp.) bodhisattvaḥ

     

kāyena vācā samvare ca śikṣate

kāyena vācā sam+vare ca śikṣate(śikṣ)

[DN: sambareṇa; TK: samvare]

由身語等修學律儀

kāyena : m.instr.sg. of kāya

vācā : f.instr.sg. of vāc

samvare : m./n.loc.sg. of saṃvara

śikṣate : pres. 3rd sg. ātm.

prakṛtyā pāpārucitāyai

prakṛtyā pāpa–a+rucitāyai(ruc)

性不樂惡

prakṛtyā : f.instr.sg. of prakṛti

pāpa– : adj.

°arucitāyai : cpd., f.dat.sg. of °arucitā(ppp.)

prakṛtibhadrakalyāṇatāyai ca

prakṛti–bhadra–kalyāṇatāyai ca

性極賢善

prakṛti– : f.noun

bhadra– : adj.

°kalyāṇatāyai : cpd., f.dat.sg. of °kalyāṇatā(adj. kalyāṇa with f.abs.su. )

     

kṣamo bhavati parataḥ sarvopatāpavipratipattīnām

kṣamaḥ(kṣam) bhavati(bhū) parataḥ sarva–upa+tāpa(tap)–vi+prati+pattīnām(pad)

[DN: °kipratipattīnām; TK: °vipratipattīnām]

能忍他一切侵惱

kṣamaḥ : m.nom.sg. of kṣama(adj.) bodhisattvaḥ

bhavati : pres. 3rd sg.

parataḥ : adv., para(adj.) with abl.su. taḥ

sarva– : adj.

upatāpa– : m.noun

°vipratipattīnām : cpd., f.gen.pl. of °vipratipatti

     

kṣamitvaṃ ca śikṣate

kṣamitvam(kṣam) ca śikṣate(śikṣ)

能學堪忍

kṣamitvam : n.acc.sg. of kṣamitva

śikṣate : pres. 3rd sg. ātm.

mandakrodhatāyai ca

manda–krodhatāyai(krudh) ca

性薄瞋忿

manda– : adj.

°krodhatāyai : cpd., f.dat.sg. of °krodhatā(m.noun krodha with f.abs.su. )

aparopatāpanatāyai ca

a+para–upa+tāpanatāyai(tap) ca

[DN: a-paropatāpanatāyai]

不侵惱他

apara– : m.noun

°upatāpanatāyai : cpd., f.dat.sg. of °upatāpanatā(adj. upatāpana with f.abs.su. )

     

sarvavidyāsthāneṣu

sarva–vidyā–sthāneṣu(sthā)

一切明處

sarva– : adj.

vidyā– : f.noun

sthāneṣu : cpd., n.loc.pl. of sthāna

cābhiyukto bhavati

ca abhi+yuktaḥ(yuj) bhavati(bhū)

又能勤修

abhiyuktaḥ : m.nom.sg. of abhiyukta(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

kuśalaśca kuśalaḥ ca

令其善巧

kuśalaḥ : m.nom.sg. of kuśala(adj.) bodhisattvaḥ

sattvānāṃ vicikitsāprahāṇāyānugrahopasaṃhārāya ca

sattvānām vicikitsā–pra+hāṇāya(hā) anu+graha(grah)–upa+sam+hārāya(hṛ) ca

為斷眾生一切疑難,

為惠眾生諸饒益事

[眾生的疑為斷及為惠饒益]

sattvānām : m.gen.pl. of sattva(pr.p. sant with n.abs.su. tva)

vicikitsā– : f.noun

°prahāṇāya : cpd., n.dat.sg. of °prahāṇa

anugraha– : m.noun

°upasaṃhārāya : cpd., m.dat.sg. of °upasaṃhāra

ātmanaśca sarvajñatvahetuparigrahāya

ātmanaḥ ca sarva–jñatva–hetu–pari+grahāya

為自攝受一切智因

[自一切智因為攝]

ātmanaḥ : m.gen.sg. of ātman

sarva– : adj.

jñatva– : jña(adj.) with n.abs.su. tva

hetu– : m.noun

°parigrahāya : cpd., m.dat.sg. of °parigraha

     

adhyātmasthitacittaśca bhavati susamāhitacittaḥ

adhyātma–sthita(sthā)–cittaḥ ca bhavati su+sam+ā+hita(hi)–cittaḥ

又能於內安住其心,

令心善定

adhyātma– : adj.

sthita– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta(n.) bodhisattvaḥ

ca : ind.

bhavati : pres. 3rd sg.

susamāhita– : ppp.

°cittaḥ : cpd., adj., m.nom.sg. of °citta(n.) bodhisattvaḥ

     

cittasthitaye ca śikṣate

citta–sthitaye ca śikṣate(śikṣ)

於心安住勤修學

citta– : n.noun

°sthitaye : cpd., f.dat.sg. of °sthiti

śikṣate : pres. 3rd sg. ātm.

caturbrāhmavihārapariśodhanatāyai

catur–brāhma–vi+hāra(hṛ)–pari+śodhanatāyai(śudh)

為淨修治四種梵住

catur– : cardinal

brāhma– : adj.

vihāra– : m.noun

°pariśodhanatāyai : cpd., f.dat.sg. of °pariśodhanatā(n.noun pariśodhana with f.abs.su. )

pañcābhijñāvikrīḍanatāyai ca

pañca–abhi+jñā–vi+krīḍana+tāyai(krīḍ) ca

為能遊戲五種神通

pañca– : cardinal

abhijñā– : f.noun

°vikrīḍanatāyai : cpd., f.dat.sg. of °vikrīḍanatā(n.noun vikrīḍana with f.abs.su. )

sattvakṛtyānuṣṭhānatāyai

sattva–kṛtya–anu+ṣṭhāna+tāyai(sthā)

為能成立利眾生事

sattva– : m./n.noun, sant(pr.p.) with n.abs.su. tva

kṛtya– : fpp.

°anuṣṭhānatāyai : cpd., f.dat.sg. of °anuṣṭhānatā(n.noun anuṣṭhāna with f.abs.su. )

sarvakauśalyābhiyogajakleśavinodanatāyai ca

sarva–kauśalya–abhi+yoga+ja–kleśa–vi+nodana+tāyai(nud) ca

[DN: °kleśa-vinodanatāyai]


為欲除遣精勤修學一切善巧所生勞倦

[一切善巧精勤修學所生勞倦為欲除遣]

sarva– : adj.

kauśalya– : n.noun

abhiyogaja– : adj., abhiyoga(m.) with su. ja

kleśa– : m.noun

°vinodanatāyai : cpd., f.dat.sg. of °vinodanatā(n.noun vinodana with f.abs.su. )

ca : ind.

     

vicakṣaṇaśca bhavati paramatattvajñaḥ

vi+cakṣaṇaḥ(cakṣ) ca bhavati parama–
tattva–jñaḥ

性黠慧成極真智

vicakṣaṇaḥ : m.nom.sg. of vicakṣaṇa(adj.) bodhisattvaḥ

bhavati : pres. 3rd sg.

parama– : adj.

tattva– : tat(pron.) with n.abs.su. tva

°jñaḥ : cpd., m.nom.sg. of °jña(adj.) bodhisattvaḥ

     

paramatattvajñatāyai ca

parama–tattva–jñatāyai ca

為極真智

parama– : adj.

tattva– : tat(pron.) with n.abs.su. tva

°jñatāyai : cpd., f.dat.sg. of °jñatā(adj. jña with f.abs.su. )

ca : ind.

śikṣate mahāyāne

śikṣate(śikṣ) mahā–yāne

常勤修學大乘

[修學大乘]

śikṣate : pres. 3rd sg. ātm.

mahā– : adj.

°yāne : n.loc.sg. of °yāna

cāyatyāmātmanaḥ parinirvāṇāya

ca āyatyām ātmanaḥ pari+nirvāṇāya

為自當來般涅槃故

ca : ind.

āyatyām : f.loc.sg. of āyati

ātmanaḥ : m.gen.sg. of ātman

parinirvāṇāya : n.dat.sg. of parinirvāṇa

     

 

 

sa khalu bodhisattva evaṃ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati| doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati| yathāśaktyā ca yathābalaṃ doṣaprahāṇāyaiṣāṃ prayujyate| apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati| yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṃ hitasukhamupasaṃharati| teṣāmapakāriṇāṃ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati| āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam| apratibalo'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṃ vyāyāmamupadarśayati na sakṛdeva nirākaroti| kathamayaṃ saṃjñāpyetā'śakto'haṃ nākarttukāma iti| ityayamevaṃbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ|

又諸菩薩即於如是修正行時,於具功德諸有情所,常樂現前供養恭敬。於具過失諸有情所,常樂現前發起最勝悲心愍心。隨能隨力令彼除斷所有過失。於己有怨諸有情所,常起慈心。隨能隨力、無諂無誑作彼種種利益安樂,令彼怨者意樂、加行所有過失及怨嫌心自然除斷。於己有恩諸有情所,善知恩故,若等若增現前酬報,隨能隨力如法令其意望滿足。雖無力能,彼若求請,即於彼彼所作事業,示現殷重精勤營務,終不頓止彼所希求。「云何令彼知我無力非無欲樂?」如是等類,當知名為菩薩乘御無戲論理,依極真智修正加行。(大正30.487c27-488a11)

The bodhisattva, properly engaged in this way, avails himself in terms of offering, gain and honour to virtuous beings. [On the other hand], he avails himself with thoughts of supreme compassion and thoughts of supreme sympathy towards corrupt beings; and, to the extent of his ability and power, he is devoted to the eradication of their corruption. He avails himself with thoughts of loving–kindness towards sentient beings who have wronged him. To the extent of his ability and power, without cheating and without being deceitful, he provides benefit and happiness for them, for the sake of eliminating mental hostility of the wrong-doers on account of their own intention, effort and faults. He avails himself, out of gratitude, to beings who are his benefactors, by way of equal reciprocation or more, and to the extent of his ability and power, fulfills their righteous aspirations. Even when he is incapable, when being requested, he displays enthusiasm and effort with regard to these and those duties to be done and does not decline abruptly - How should this be expressed to that person – “I am not capable, not that I do not wish to do”. Thus it is this, of such a type, to be known as the proper effort (prayoga) of a bodhisattva who has embarked on the proliferation-free way (niprapañcanaya-arūhasya), supported by the knowledge of the Supreme Reality (parama-tattva-jñāna). (FT 4.11)

 

sa khalu bodhisattva

saḥ khalu bodhisattvaḥ

諸菩薩

saḥ : m.nom.sg. of tad

khalu : ind.

bodhisattvaḥ : m.nom.sg. of bodhisattva

evaṃ samyakprayukto

evam samyak pra+yuktaḥ(yuj)

即於如是修正行時

evam : ind.

samyak : adv.

prayuktaḥ : m.nom.sg. of prayukta(ppp.) bodhisattvaḥ

guṇavatsu sattveṣu

於具功德諸有情所

guṇavatsu : m.loc.pl. of guṇavant(adj.) sattveṣu

sattveṣu : m.loc.pl. of sattva(pr.p. sant with n.abs.su. tva)

pūjālābhasatkāreṇa

pūjā(pūj)–lābha–satkāreṇa

供養恭敬


pūjā– : f.noun

lābha– : adj.

°satkāreṇa : cpd., m.instr.sg. of °satkāra

pratyupasthito bhavati

prati+upa+sthitaḥ(sthā) bhavati(bhū)

常樂現前

pratyupasthitaḥ : m.nom.sg. of pratyupasthita(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

doṣavatsu sattveṣu

doṣavatsu(duṣ) sattveṣu

於具過失諸有情所

doṣavatsu : m.loc.pl. of doṣavant(adj.) sattveṣu

sattveṣu : m.loc.pl. of sattva(pr.p. sant with n.abs.su. tva)

parameṇa kāruṇyacittenānukampācittena

parameṇa kāruṇya–cittena anu+kampā–cittena

最勝悲心愍心

parameṇa : n.instr.sg. of parama(adj.) °cittena

kāruṇya– : n.noun

°cittena : cpd., n.instr.sg. of °citta

anukampā– : f.noun

°cittena : cpd., n.instr.sg. of °citta

pratyupasthito bhavati

prati+upa+sthitaḥ(sthā) bhavati(bhū)

常樂現前

pratyupasthitaḥ : m.nom.sg. of pratyupasthita(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

yathāśaktyā ca yathābalaṃ

yathā–śaktyā ca yathā–balam

隨能隨力

yathā– : adv.

°śaktyā : cpd., adv.

yathā– : adv.

°balam : cpd., adv.

doṣaprahāṇāyaiṣāṃ prayujyate

doṣa–pra+hāṇāya(hā) eṣām pra+yujyate(yuj)

令彼除斷所有過失

doṣa– : m.noun

°prahāṇāya : cpd., n.dat.sg. of °prahāṇa

eṣām : dem., m.gen.pl. of idam

prayujyate : pass., pres. 3rd sg.

     

apakāriṣu sattveṣu

apa+kāriṣu sattveṣu

於己有怨諸有情所

apakāriṣu : m.loc.pl. of apakārin(adj.) sattveṣu

sattveṣu : m.loc.pl. of sattva(pr.p. sant with n.abs.su. tva)

maitracittatayā pratyupasthito bhavati

maitra–cittatayā prati+upa+sthitaḥ(sthā) bhavati

常起慈心

maitra– : adj.

°cittatayā : cpd., f.instr.sg. of °cittatā(n.noun citta with f.abs.su. )

pratyupasthitaḥ : m.nom.sg. of pratyupasthita(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

yathāśaktyā ca yathābalam

yathā–śaktyā ca yathā–balam

隨能隨力

yathā– : adv.

°śaktyā : cpd., adv.

yathā– : adv.

°balam : cpd., adv.

aśaṭho bhūtvā amāyāvī

a+śaṭhaḥ bhūtvā(bhū) a+māyāvī

無諂無誑

aśaṭhaḥ : m.nom.sg. of aśaṭha(adj.) bodhisattvaḥ

bhūtvā : ger.

amāyāvī : m.nom.sg. of amāyāvin(adj.) bodhisattvaḥ

teṣāṃ hitasukhamupasaṃharati

teṣām hita(dhā)–sukham upa+sam+harati(hṛ)

種種利益安樂

teṣām : pron., m.gen.pl. of tad

hita– : ppp.

°sukham : cpd., n.acc.sg. of °sukha

upasaṃharati : pres. 3rd sg.

     

teṣāmapakāriṇāṃ

teṣām apa+kāriṇām

彼怨者

teṣām : pron., m.gen.pl. of tad

apakāriṇām : m.gen.pl. of apakārin(adj.) teṣām

svenāśayaprayogadoṣeṇa

svena āśaya–pra+yoga–doṣeṇa

意樂加行所有過失…自然…

[自然意樂加行過失..]

svena : adv.

āśaya– : m.noun

prayoga– : m.noun

°doṣeṇa : cpd., m.instr.sg. of °doṣa

vairacittatāyāḥ prahāṇārtham

vaira–cittatāyāḥ pra+hāṇa–artham

怨嫌心…除斷

vaira– : adj.

°cittatāyāḥ : cpd., f.gen.sg. of °cittatā(n.noun citta with f.abs.su. )

prahāṇa– : n.noun

°artham : cpd., adv.

upakāriṣu sattveṣu

upa+kāriṣu sattveṣu

於己有恩諸有情所

upakāriṣu : m.loc.pl. of upakārin(adj.) sattveṣu

sattveṣu : m.loc.pl. of sattva(pr.p. sant with n.abs.su. tva)

kṛtajñatayā

kṛta–jñatayā(jñā)

善知恩故

kṛta– : ppp.

°jñatayā : cpd., f.instr.sg. of °jñatā(ppp.)

tulyādhikena pratyupakāreṇa

tulya(tul)–adhikena prati+upa+kāreṇa(kṛ)

若等若增…酬報

tulya– : adj.

°adhikena : cpd., m.instr.sg. of °adhika(adj.) pratyupakāreṇa

pratyupakāreṇa : m.instr.sg. of pratyupakāra

pratyupasthito bhavati

prati+upa+sthitaḥ(sthā) bhavati(bhū)

現前

pratyupasthitaḥ : m.nom.sg. of pratyupasthita(ppp.) bodhisattvaḥ

bhavati : pres. 3rd sg.

     

āśāñca dhārmikīṃ paripūrayatyasya

āśām ca dhārmikīm pari+pūrayati(pṛ/pṝ) asya

[DN: dhārmikī; TK: dhārmikīṃ]

如法令其意望滿足

[意望如法令滿足其]

āśām : f.acc.sg. of āśā

dhārmikīm : f.acc.sg. of dhārmiki(adj.) āśām

paripūrayati : caus., pres. 3rd sg.

asya : dem., m.gen.sg. of idam

yathāśaktyā yathābalam

yathā–śaktyā yathā–balam

隨能隨力

yathā– : adv.

°śaktyā : cpd., adv.

yathā– : adv.

°balam : cpd., adv.

     

apratibalo'pi ca

a+prati+balaḥ api ca

雖無力能

apratibalaḥ : m.nom.sg. of apratibala

api, ca : both ind.

yācitaḥ san

yācitaḥ(yāc) san(as)

彼若求請

yācitaḥ : m.nom.sg. of yācita(ppp.)

san : m.nom.sg. of sant(pr.p.)

teṣu teṣu kṛtyakaraṇīyeṣv

teṣu teṣu kṛtya(kṛ)–karaṇīyeṣu(kṛ)

即於彼彼所作事業

teṣu : pron., n.loc.pl. of tad

kṛtya– : fpp.

°karaṇīyeṣu : cpd., n.loc.pl. of °karaṇīya(fpp.)

ādaraṃ vyāyāmamupadarśayati

ādaram vi+ā+yāmam(yam) upa+darśayati(dṛś)

示現殷重精勤營務

[殷重精勤營務示現]

ādaram : adv./m.acc.sg., meaning “enthusiastically/ enthusiasm”

vyāyāmam : m.acc.sg. of vyāyāma

upadarśayati : caus., pres. 3rd sg.

na sakṛdeva nirākaroti

na sakṛt eva nir+ā+karoti(kṛ)

終不頓止彼所希求


na : ind.

sakṛt : adv., meaning “abruptly”

eva : ind.

nirākaroti : pres. 3rd sg.

     

kathamayaṃ saṃjñāpyetā'śakto'haṃ

katham ayam sam+jñāpyeta(jñā) a+śaktaḥ aham

云何令彼知我無力

katham : adv.

ayam : dem., m.nom.sg. of idam

saṃjñāpyeta : caus., opt., pass. 3rd sg.

aśaktaḥ : m.nom.sg. of aśakta(adj.) aham

aham : p.pron., 1st nom.sg. of mad

nākartukāma iti

na a+kartu(kṛ)–kāmaḥ iti

[DN: nākarttukāma]

非無欲樂

na, iti : both ind.

akartu– : inf.

°kāmaḥ : cpd., m.nom.sg. of °kāma

     

ityayamevaṃbhāgīyo

iti ayam evam bhāgīyaḥ(bhaj)

如是等類

iti : ind.

ayam : dem., m.nom.sg. of idam

evam : ind.

bhāgīyaḥ : m.nom.sg. of bhāgīya

bodhisattvasya

菩薩

m.gen.sg. of bodhisattva

niṣprapañcanayārūḍhasya

nis+pra+pañca(pañc)–naya(nī)–ā+rūḍhasya(ruh)

乘御無戲論理

niṣprapañca– : m.noun

naya– : m.noun

°ārūḍhasya : cpd., m.gen.sg. of °ārūḍha(ppp.) bodhisattvasya

paramatattvajñānasanniśritasya

parama–tattva–jñāna–sam+ni+śritasya(śri)

[DN: °jñāna-sanniśritasya]

依極真智

parama– : adj.

tattva– : tat(pron.) with n.abs.su. tva

jñāna– : n.noun

°sanniśritasya : cpd., m.gen.sg. of °sanniśrita(ppp.) bodhisattvasya

samyakprayogo veditavyaḥ

samyak pra+yogaḥ veditavyaḥ(vid)

當知名為修正加行

samyak : adv.

prayogaḥ : m.nom.sg. of prayoga

veditavyaḥ : m.nom.sg. of veditavya(fpp.)