5.2.3. 辨破小乘色前有名失

sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṃ syāt| evaṃ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṃjñake dharme rūpasaṃjñake vastuni rūpabuddhiḥ pravarteta| na ca pravartate| tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṃ pratyavagantavyaḥ| yathārūpamevaṃ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ|

又若諸色未立假說詮表已前,先有色性,後依色性制立假說攝取色者,是則離色假說詮表,於色想法、於色想事應起色覺,而實不起。由此因緣,由此道理,當知諸法離言自性。如說其色,如是受等如前所說,乃至涅槃,應知亦爾。(大正30.488b04-09)

Again, if, just before the figurative expression of the conceptual designation, when the figurative expression of the conceptual designation has not been coined, that dharma, object-base, ought to have that self-nature. That being so, without the figurative expression of the conceptual designation “form”, the ideation of form with regard to a dharma and an object-base, and an awareness / cognition of form should arise. But, it does not arise. So, by this reason, by this logic, the ineffable nature of all dharma-s should be directly realized. Likewise form, feelings etc., the dharma-s just pointed out, finally up to the ends of nirvāṇa, are to be understood. (FT 5.2.3)

 

sacet punaḥ

[DN: sa cet]

又若

sacet : adv.

punaḥ : ind.

pūrvameva prajñaptivādopacārād

pūrvam eva pra+jñapti(jña)–vāda(vad)–
upa+cārāt(car)

制立假說已前

pūrvam : adv.

eva : ind.

prajñapti– : f.noun

vāda– : m.noun

°upacārāt : cpd., m.abl.sg. of °upacāra

akṛte prajñaptivādopacāre

a+kṛte(kṛ) prajñapti–vāda–upacāre


未制立假說詮表

akṛte : m.loc.sg. of akṛta(ppp.) °upacāre

prajñapti– : f.noun

vāda– : m.noun

°upacāre : cpd., m.loc.sg. of °upacāra

loc.absol.

sa dharmastadvastu

saḥ dharmaḥ tat vastu

諸色

[彼法彼事]

sa : pron., m.nom.sg. of tad

dharmaḥ : m.nom.sg. of dharma

tat : pron., n.nom.sg. of tad

vastu : n.nom.sg. of vastu

tadātmakaṃ syāt

tat–ātmakam syāt(as)

有色性

tat– : pron., n.

°ātmakam : cpd., n.nom.sg. of °ātmaka(adj.)

syāt : opt. 3rd sg.

     

evaṃ sati

evam sati(as)

是則

evam : ind.

sati : m.loc.sg. of sant(pr.p.)

loc.absol. meaning “that being so, …”

vinā tena rūpamiti prajñaptivādopacāreṇa

vinā tena rūpam iti prajñapti-vāda-upacāreṇa

離「色」假說詮表

vinā : ind.

tena : pron., m.instr.sg. of tad

rūpam : n.nom.sg. of rūpa

iti : ind., as quotation mark of rūpam

prajñapti– : f.noun

vāda– : m.noun

°upacāreṇa : cpd., m.instr.sg. of °upacāra

rūpasaṃjñake dharme

rūpa–saṃjñake(jñā) dharme

於色想法

rūpa– : n.noun

°saṃjñake : cpd., m.loc.sg. of °saṃjñaka(adj.) dharme

dharme : m.loc.sg. of dharma

rūpasaṃjñake vastuni

rūpa–saṃjñake vastuni

於色想事

rūpa– : n.noun

°saṃjñake : cpd., n.loc.sg. of °saṃjñaka(adj.) vastuni

vastuni : n.loc.sg. of vastu

rūpabuddhiḥ pravarteta

rūpa–buddhiḥ(budh) pra+varteta(vṛt)

應起色覺

rūpa– : n.noun

°buddhiḥ : cpd., f.nom.sg. of °buddhi

pravarteta : opt. 3rd sg. ātm.

     

na ca pravartate

na ca pra+vartate(vṛt)

而實不起

na : ind.

ca : ind.

pravartate : pres. 3rd sg. ātm.

     

tadanena kāraṇenānayā yuktyā

tat anena kāraṇena(kṛ) anayā yuktyā(yuj)

[DN: kāraṇonānayā]

由此因緣由此道理

tat : connective

anena : dem., n.instr.sg. of idam

kāraṇena : n.instr.sg. of kāraṇa

anayā : dem., f.instr.sg. of idam

yuktyā : f.instr.sg. of yukti

nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṃ

nir+abhi+lāpyaḥ(lap) svabhāvaḥ(bhū)
sarva–dharmāṇām

諸法離言自性


nirabhilāpyaḥ : m.nom.sg. of nirabhilāpya(fpp.)

svabhāvaḥ : m.nom.sg. of svabhāva

sarva– : adj.

°dharmāṇām : cpd., m.gen.pl. of °dharma

pratyavagantavyaḥ prati+avagam+tavya+ḥ

當知

m.nom.sg. of pratyavagantavya(fpp.)

     

yathārūpamevaṃ vedanādayo

yathā rūpam evam vedanā–ādayaḥ

如色如是受等

yathā : adv.

rūpam : n.nom.sg. of rūpa

evam : ind.

vedanā– : f.noun

°ādayaḥ : cpd., m.nom.pl. of °ādi

yathānirdiṣṭā dharmā

yathā nir+diṣṭāḥ(diś) dharmāḥ

如所說

[如所說諸法]

yathā : adv.

nirdiṣṭāḥ : m.nom.pl. of nirdiṣṭa(ppp.) dharmāḥ

dharmāḥ : m.nom.pl. of dharma

antato yāvannirvāṇaparyantā

antataḥ yāvat nirvāṇa–paryantāḥ

乃至涅槃

antata: abl. used as adv., anta(m./n.) with abl.su. ta

yāvat : ind.

antataḥ yāvat : adverbial phrase meaning “finally up to”

nirvāṇa– : n.noun

°paryantāḥ : cpd., m.nom.pl. of °paryanta

veditavyāḥ(vid)

應知

m.nom.pl. of veditavya(fpp.)