5.3.1. 總標兩種相似大乘

dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau| yaśca rūpādīnāṃ dharmāṇāṃ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṃ svalakṣaṇamasadbhūtasamāropato'bhiniviśate| yaścāpi prajñaptivādanimittādhiṣṭhānaṃ prajñaptivādanimittasanniśrayaṃ nirabhilāpyātmakatayā paramārthasadbhūtaṃ vastvapadamāno nāśayati sarveṇa sarvaṃ nāstīti|

有二種人於佛所說法毘奈耶俱為失壞。一者、於色等法、於色等事,謂有假說自性自相,於實無事起增益執;二者、於假說相處、於假說相依離言自性勝義法性,謂一切種皆無所有,於實有事起損減執。(大正30.488b09-14)

These two are to be understood as being lost/perished from this Buddhist system (Dharma-Vinaya): [1] He, who is attached to the self-characteristic of the intrinsic nature of conceptual designation of “form”, etc. of dharma-s and “form”, etc. of the object-base, by way of superimposition on the non-existent. [2] And, also he who nullifies by negating the foundational-cause for conceptual designation (prajñaptivāda-nimitta-adhiṣṭhānam) and the support-cause for conceptual designation (prajñaptivāda-nimitta-saṃniśrayam) of an object-base, which is existent in the highest sense in terms of the fact of having an ineffable nature, saying that “nothing exists in every way”. (FT 5.3.1)

 

dvāvimāv

dvau imau

二種人

dvau : m.nom.du. of dvi(cardinal)

imau : dem., m.nom.du. of idam

asmāddharmavinayāt

asmāt dharma–vinayāt(nī)

於法毘奈耶

asmāt : dem., m.abl.sg. of idam

dharma– : m.noun

°vinayāt : cpd., m.abl.sg. of °vinaya

praṇaṣṭau veditavyau

pra+naṣṭau(naś) veditavyau(vid)

[DN: pranaṣṭau]

俱為失壞

praṇaṣṭau : m.nom.du. of praaṣṭa(ppp.) imau

veditavyau : m.nom.du. of veditavya(fpp.)

     

yaśca yaḥ ca

一者

yaḥ : rel.pron., m.nom.sg. of yad

ca : ind.

rūpādīnāṃ dharmāṇāṃ

rūpa–ādīnām dharmāṇām

於色等法

rūpa– : n.noun

°ādīnām : cpd., m.gen.pl. of °ādi

dharmāṇām : m.gen.pl. of dharma

rūpādikasya vastunaḥ

rūpa–ādikasya vastunaḥ

於色等事

rūpa– : n.noun

°ādikasya : cpd., n.gen.sg. of °ādika(adj.) vastunaḥ

vastunaḥ : n.gen.sg. of vastu

prajñaptivādasvabhāvaṃ svalakṣaṇam

prajñapti(jñā)–vāda(vad)–
sva+bhāvam(bhū) sva+lakṣaṇam(lakṣ)

假說自性自相

prajñapti– : f.noun

vāda– : m.noun

°svabhāvam : cpd., adj., n.acc.sg. of °svabhāva(m.) svalakṣaṇam

svalakṣaṇam : n.acc.sg. of svalakṣaṇa

asadbhūtasamāropato'bhiniviśate

a+sat(as)–bhūta(bhū)–
sam+ā+ropa+taḥ(ruh) abhi+ni+viśate(viś)

於實無事起增益執

asat– : pr.p.

bhūta– : ppp.

°samāropataḥ : cpd., abl., samāropa(m.) with abl.su. taḥ

abhiniviśate : pres. 3rd sg. ātm.

     

yaścāpi

yaḥ ca api

二者

yaḥ : rel.pron., m.nom.sg. of yad

ca, api : both ind.

prajñaptivādanimittādhiṣṭhānaṃ

prajñapti–vāda–nimitta–adhi+ṣṭhānam(sthā)

於假說相處

prajñapti– : f.noun

vāda– : m.noun

nimitta– : n.noun

°adhiṣṭhānam : cpd., n.acc.sg of °adhiṣṭhāna

prajñaptivādanimittasanniśrayaṃ

prajñapti–vāda–nimitta–sam+ni+śrayam(śri)

於假說相依

prajñapti– : f.noun

vāda– : m.noun

nimitta– : n.noun

°sanniśrayam : cpd., m.acc.sg. of °sanniśraya

nirabhilāpyātmakatayā

nir+abhilāpya(lap)–ātmakatayā

離言自性

nirabhilāpya– : fpp.

°ātmakatayā : cpd., f.instr.sg. of °ātmakatā(adj. ātmaka with f.abs.su.)

paramārthasadbhūtaṃ vastv

parama–artha–sat(as)–bhūtam(bhū) vastu


勝義法性…於實有事

[於勝義實有事]

parama– : adj.

artha– : m.noun

sat– : pr.p.

°bhūtam : cpd., n.acc.sg. of °bhūta(ppp.) vastu

vastu : n.acc.sg. of vastu

apavadamāno nāśayati

apa+vadamānaḥ(vad) nāśayati(naś)

[DN: apadamāno; TK: apavadan]

起損減執

apavadamānaḥ : m.nom.sg. of apavadamāna(pr.p.)

nāśayati : caus., pres. 3rd sg.

sarveṇa sarvaṃ nāstīti

sarveṇa sarvam na asti(as) iti

謂一切種皆無所有

sarveṇa : n.instr.sg. of sarva(adj.)

sarvam : n.nom.sg. of sarva(adj.)

sarveṇa sarvam : phrase meaning “in each and every way”

na : ind.

asti : pres. 3rd sg.

iti : ind.