7. 佛起言說意

evaṃ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṃ vakta mapi na śakyate śrotumapi| vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate| tasmādabhilāpaḥ prayujyate śravaṇajñānāya|

問:若如是者,何因緣故於一切法離言自性而起言說?答:若不起言說,則不能為他說一切法離言自性,他亦不能聞如是義。若無有聞,則不能知此一切法離言自性。為欲令他聞知諸法離言自性,是故於此離言自性而起言說。(大正30.489c03-08)

That being, why is speech applied with regard to all the dharma-s having ineffable natures? Because, without speech that ineffable dharma nature is not even capable of being spoken nor heard by others. And, there being no speech and hearing, that fact of the ineffable intrinsic nature cannot even be known. Therefore, speech is applied for the sake of the knowledge from hearing. (FT 7)

 

evaṃ evam

如是

ind.

nirabhilāpyasvabhāveṣu sarvadharmeṣu

nir+abhi+lāpya(lap)–sva+bhāveṣu(bhū) sarva–dharmeṣu

於一切法離言自性


nirabhilāpya– : fpp.

°svabhāveṣu : cpd., m.loc.pl. of °svabhāva

sarva– : adj.

°dharmeṣu : cpd., m.loc.pl. of °dharma

kasmād ← kasmāt

何因緣故 [何故]

interr.pron., m.abl.sg. of ka

abhilāpaḥ prayujyate ←

abhilāpaḥ(lap) pra+yujyate(yuj)

而起言說

abhilāpaḥ : m.nom.sg. of abhilāpa

prayujyate : pass., pres. 3rd sg.

tathā hi

[]

tathā : adv.

hi : ind.

adverbial phrase meaning “because”

vinābhilāpena ←

vinā abhi+lāpena(lap)

若不起言說

vinā : ind.

abhilāpena : m.instr.sg. of abhilāpa

sā nirabhilāpyadharmatā ←

sā nir+abhilāpya–dharmatā

諸法離言自性


: pron., f.nom.sg. of tad

nirabhilāpya– : fpp.

°dharmatā : cpd., f.nom.sg., dharma(m.) with f.abs.su.

pareṣāṃ vaktum api na śakyate ←

pareṣām vaktum(vac) api na śakyate(śak)

[DN: vakta mapi]

不能為他說

[為他說不能]

pareṣām : m.gen.pl. of para

vaktum : inf.

api, na : both ind.

śakyate : pass., pres. 3rd sg.

śrotumapi ←

śrotum(śru) api

亦不能聞

śrotum : inf.

api : ind., together with the previous api na meaning “neither … nor …”

     

vacane śravaṇe cāsati ←

vacane(vac) śravaṇe(śru) ca a+sati(as)

若無有聞

[説聞無有]




vacane : n.loc.sg. of vacana

śravaṇe : n.loc.sg. of śravaṇa

asati : n.loc.sg. of asant(pr.p.)

loc.absol.

sā nirabhilāpyasvabhāvatā ←

sā nir+abhilāpya–sva+bhāva+tā

離言自性

: pron., f.nom.sg. of tad

nirabhilāpya– : fpp.

°svabhāvatā : cpd., f.nom.sg., svabhāva(m.) with f.abs.su.

jñātumapi na śakyate ←

jñātum(jñā) api na śakyate

則不能知

jñātum : inf.

api, na : both ind.

śakyate : pass., pres. 3rd sg.

     

tasmād ← tasmāt

是故

m.abl.sg. of tad used as adv.

abhilāpaḥ prayujyate ←

abhilāpaḥ(lap) pra+yujyate(yuj)

起言說

abhilāpaḥ : m.nom.sg. of abhilāpa

prayujyate : pass., pres. 3rd sg.

śravaṇajñānāya ←

śravaṇa(śru)–jñānāya(jñā)

為欲令…聞知…

śravaṇa– : n.noun

°jñānāya : cpd., n.dat.sg. of °jñāna