9.1. 為了八分別修四尋思觀

kathañca punarasya vikalpasya parijñānaṃ bhavati| catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena|
catasraḥ paryeṣaṇāḥ katamāḥ| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā ca| viśeṣaprajñaptiparyeṣaṇā ca|tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṃ paśyati| evaṃ vastuni vastumātradarśanaṃ [vastu] paryeṣaṇā| svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṃ svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṃ viśeṣaprajñaptiparyeṣaṇā| sa nāmavastuno bhinnañca lakṣaṇaṃ paśyatyanuśliṣṭañca| nāmavastvanuśleṣasanniśritāṃ ca svabhāvaprajñapti viśeṣaprajñaptiñca[prati-] vidhyati|

云何了知如是分別?謂由四種尋思、四種如實智故。云何名為四種尋思?一者、名尋思;二者、事尋思;三者、自性假立尋思;四者、差別假立尋思。名尋思者,謂諸菩薩於名唯見名,是名名尋思。事尋思者,謂諸菩薩於事唯見事,是名事尋思。自性假立尋思者,謂諸菩薩於自性假立唯見自性假立,是名自性假立尋思。差別假立尋思者,謂諸菩薩於差別假立唯見差別假立,是名差別假立尋思。此諸菩薩於彼名事,或離相觀或合相觀。依止名事合相觀故,通達二種自性假立、差別假立。(大正30.490b02-13)

But, how does the complete knowledge of this discrimination (vikalpasya parijñānam) arise? [It arises] through the four investigations (paryeṣaṇāḥ) and the four-fold true knowledge of seeing things as they really are (yathābhūtaparijñāna). What are the four investigations? The investigation of name (nāmaparyeṣaṇā); the investigation of object-base (vastuparyeṣaṇā); the investigation of the designation of intrinsic nature (svabhāvaprajñaptiparyeṣaṇā) and the investigation of the designation of differences (viśeṣaprajñaptiparyeṣaṇā). Therein, the investigation of name: It is that which the bodhisattva sees a name as just a name (nāmamātra). In this way, with regard to the object-base, it is the seeing of the just an object-base (vastumātra) in the investigation of the object-base. With regard to the designation of self-nature is the seeing of the mere designation of self-nature (svabhāvaprajñaptimātra) in the investigation of the designation of self-nature. With regard to the designation of difference is the seeing of the mere designation of difference (viśeṣaprajñaptimātra) in the investigation of the designation of difference. He sees distinctive characteristics (bhinna lakṣaa) and combined characteristics (anuśliṣṭa lakṣaṇa) of the name-base and he directly realizes (pratividhyati) that the designation of intrinsic nature (svabhāvaprajñapti) and designation of differences (viśeṣaprajñapti) are based on the combination of the name-base. (FT 9.1-9.2.3)

 

kathañ katham

云何

adv.

ca punar ca punaḥ

[]

ca, punaḥ : both ind.

asya vikalpasya parijñānaṃ bhavati

asya vi+kalpasya(kḷp) pari+jñānam(jñā) bhavati(bhū)

了知如是分別

asya : dem., m.gen.sg. of idam

vikalpasya : m.gen.sg. of vikalpa

parijñānam : n.nom.sg. of parijñāna

bhavati : pres. 3rd sg.

     

catasṛbhiḥ paryeṣaṇābhiḥ

catasṛbhiḥ pari+eṣaṇābhiḥ(āiṣ)

由四種尋思

catasṛbhiḥ : cardinal, f.instr.pl. of catur

paryeṣaṇābhi : f.instr.pl. of paryeaā

caturvidhena ca yathābhūtaparijñānena

catur–vidhena ca yathā–bhūta(bhū)–parijñānena

四種如實智故

catur– : cardinal

°vidhena : cpd., n.instr.sg. of °vidha

ca : ind.

yathā– : adv.

bhūta– : ppp.

°parijñānena : cpd., n.instr.sg. of °parijñāna

     

catasraḥ paryeṣaṇāḥ katamāḥ

catasraḥ pari+eṣaṇāḥ(āiṣ) katamāḥ

云何名為四種尋思

catasraḥ : cardinal, f.nom.pl. of catur

paryeṣaṇāḥ : f.nom.pl. of paryeaā

katamāḥ : interr.pron., f.nom.pl. of katamā

     

nāmaparyeṣaṇā

nāma–paryeṣaṇā

名尋思

nāma– : n.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

vastuparyeṣaṇā

vastu–paryeṣaṇā

事尋思

vastu– : n.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

svabhāvaprajñaptiparyeṣaṇā ca

sva+bhāva(bhū)–pra+jñapti(jñā)–paryeṣaṇā ca

自性假立尋思

svabhāva– : m.noun

prajñapti– : f.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

ca : ind.

     

viśeṣaprajñaptiparyeṣaṇā ca

vi+śeṣa(śiṣ)–prajñapti–paryeṣaṇā ca

差別假立尋思

viśeṣa– : m.noun

prajñapti– : f.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

tatra

[此中]

adv., meaning “therein”

nāmaparyeṣaṇā

nāma–paryeṣaṇā

名尋思者

nāma– : n.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

yadbodhisattvo yat bodhisattvaḥ

[DN: yadvodhisattvo]

謂諸菩薩

yat : connective

bodhisattva : m.nom.sg. of bodhisattva

nāmni nāmamātraṃ paśyati

nāmni nāma–mātram paśyati(paś)

於名唯見名


nāmni : n.loc.sg. of nāman

nāma– : n.noun

°mātram : cpd., n.acc.sg. of °mātra

paśyati : pres. 3rd sg.

     

evaṃ evam


ind.

vastuni vastumātradarśanaṃ

vastuni vastu–mātra–darśanam(dṛś)

於事唯見事


vastuni : n.loc.sg. of vastu

vastu– : n.noun

mātra– : n.noun

°darśanam : cpd., n.nom.sg. of °darśana

vastu paryeṣaṇā

vastu–paryeṣaṇā

事尋思者

vastu– : n.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

svabhāvaprajñaptau

svabhāva–prajñaptau(jñā)

於自性假立

svabhāva– : m.noun

°prajñaptau : cpd., f.loc.sg. of °prajñapti

svabhāvaprajñaptimātradarśanaṃ

svabhāva–prajñapti–mātra–darśanam

唯見自性假立

[自性假立唯見]

svabhāva– : m.noun

prajñapti– : f.noun

mātra– : n.noun

°darśanam : cpd., n.nom.sg. of °darśana

svabhāvaprajñaptiparyeṣaṇā

svabhāva(bhū)–prajñapti(jñā)–paryeṣaṇā

自性假立尋思者

svabhāva– : m.noun

prajñapti– : f.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

viśeṣaprajñaptau

viśeṣa(śiṣ)–prajñaptau

於差別假立

viśeṣa– : m.noun

°prajñaptau : cpd., f.loc.sg. of °prajñapti

viśeṣaprajñaptimātradarśanaṃ

viśeṣa–prajñapti–mātra–darśanam

唯見差別假立

viśeṣa– : m.noun

prajñapti– : f.noun

mātra– : n.noun

°darśanam : cpd., n.nom.sg. of °darśana

viśeṣaprajñaptiparyeṣaṇā

viśeṣa–prajñapti–paryeṣaṇā

差別假立尋思者

viśeṣa– : m.noun

prajñapti– : f.noun

°paryeaṇā : cpd., f.nom.sg. of °paryeaṇā

     

sa saḥ

此諸菩薩

pron. of bodhisattva, m.nom.sg. of tad

nāmavastuno

nāma–vastunaḥ

名事

nāma– : n.noun

°vastuna : cpd., n.gen.sg. of °vastu

bhinnañca

bhinnam(bhid) ca

bhinnam : n.acc.sg. of bhinna(ppp.) lakṣaṇam

ca : ind.

lakṣaṇaṃ lakṣaṇam(lakṣ)

n.acc.sg. of lakṣaṇa

paśyaty paśyati(paś)

pres. 3rd sg.

anuśliṣṭañca

anu+śliṣṭam(śliṣ) ca

anuśliṣṭam : n.acc.sg. of anuśliṣṭa(ppp.) lakṣaṇam

ca : ind.

     

nāmavastvanuśleṣasanniśritāṃ ca

nāma–vastu–anu+śleṣa–sam+ni+śritām(śri) ca

依止名事合相

nāma– : n.noun

vastu– : n.noun

anuśleṣa– : m.noun

°sanniśritām : cpd., f.acc.sg. of °sanniśritā(ppp.) °prajñaptim

ca : ind.

svabhāvaprajñaptiṃ

svabhāva(bhū)–prajñaptim(jñā)

[DN: °prajñapti]

自性假立

svabhāva– : m.noun

°prajñaptim : cpd., f.acc.sg. of °prajñapti

viśeṣaprajñaptiñca

viśeṣa(śiṣ)–prajñaptim ca

差別假立

viśeṣa– : m.noun

°prajñaptim : cpd., f.acc.sg. of °prajñapti

ca : ind.

pratividhyati

prati+vidhyati(vyadh)

通達

pres. 3rd sg.