APPENDIX

 

tattvārthapaṭalam

Dutt Nalinaksha, ed. 1966. Bodhisattvabhūmiḥ. Patna: K.P. Jayaswal Research Institute.
Accessed: http://www.dsbcproject.org/canon-text/content/328/1308

tattvārthaḥ katamaḥ| samāsato dvividhaḥ| yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṃ sarvatā| iti bhūtatā sarvatā ca dharmāṇāṃ samastastattvārtho veditavyaḥ|

sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ| lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca|

tatra laukikānāṃ sarveṣāṃ yasmin vastuni saṃketasaṃvṛtisaṃstavanāgamapraviṣṭayā buddhyā darśanatulyatā bhavati tadyathā pṛthivyāṃ pṛthivyaiveyaṃ nāgniriti| yathā pṛthivyāmevamagnāvapsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṅkāropavicāre bhāṇḍopaskare gandhamālyavilepane nṛtyagītavāditre āloke strīpuruṣaparicaryāyāṃ kṣetrāpaṇagṛhavastuni sukhaduḥkhe duḥkhamidaṃ na sukhaṃ sukhamidaṃ na duḥkhamiti| samāsata idamidaṃ nedam| evamidaṃ nānyatheti niścitādhimuktigocaro yadvastu sarveṣāmeva laukikānāṃ paraṃparāgatayā saṃjñayā svavikalpa-prasidvaṃ na cintayitvā tulayitvopaparīkṣyodgṛhītam| idamucyate lokaprasiddhatattvam|

yuktiprasiddhatattvaṃ katamat| satāṃ yuktārthapaṇḍitānāṃ vicakṣaṇānāṃ tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānāṃ svayaṃ prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsānucaritāyāṃ pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya suvidita-suviniścitajñānagocara-jñeyaṃ vastūpapattisādhanayuktyā prasādhitaṃ vyavasthāpitam| idamucyate yuktiprasiddhaṃ tattvam|

kleśāvaraṇaviśuddhijñānagocarastattvaṃ katamat| sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ| idamucyate kleśāvaraṇaviśudvijñānagocarastattvam| tenālambanena kleśāvaraṇājjñānaṃ viśudhyati| anāvaraṇatve cāyatyāṃ santiṣṭhate| tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate|

tatpunastatvaṃ katamat| catvāryāryaisatyāni duḥkhaṃ samudayo nirodho mārgaśca| ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate| sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṃ skandhamātramupalabhamānānāṃ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṃ pratītyasamutpannasaṃskārodayavyayapratisaṃyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate|

jñeyāvaraṇaviśuddhijñānagocarastattvaṃ katamat| jñeye jñānasya pratighāta āvaraṇamityucyate| tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṃ veditavyam|tatpunaḥ katamat| bodhisattvānāṃ buddhānāñca bhagavatāṃ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante|

tatpunastattvalakṣaṇaṃ vyavasthānataḥ advayaprabhāvitaṃ veditavyam| dvayamucyate bhāvaścābhāvaśca|tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ| tathaiva ca dīrghakālamabhiniviṣṭo lokena| sarvavikalpaprapañcamūlaṃ lokasya| tadyathā rūpamiti vā vedanā saṃjñā saṃskārā vijñānamiti vā| cakṣuriti vā srotraṃ ghrāṇaṃ jihvā kāyo mana iti vā| pṛthivīti vā āpastejo vāyuriti vā| rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā| kuśalamiti vā akuśalamiti vā avyākṛtamiti vā| utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā| atītamiti vā anātagamiti vā pratyutpannamiti vā| saṃskṛtamiti vā [asaṃskṛtamiti vā|] ayaṃ lokaḥ paro lokaḥ| ubhau sūryācandramasau| yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā'nuvitarkitamanuvicāritamiti vā| antato yāvannirvāṇamiti vā| ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate|tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṃ nāstikatā asaṃvidyamānatā yāmāśritya prajñaptivādaḥ pravartate| ayamucyate'bhāvaḥ|yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṃ bhāvābhāvābhyāṃ vinirmuktaṃ dharmalakṣaṇasaṃgṛhītaṃ vastu| tadadvayaṃm yadadvayam tanmadhyamā-pratipadantadvayavarjitam| niruttaretyucyate|

tasmiṃśca tattve buddhānāṃ bhagavatāṃ suviśuddhaṃ jñānaṃ veditavyam| bodhisattvānāṃ punaḥ śikṣāmārgaprabhāvitaṃ tatra jñānaṃ veditavyam| sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṃbodheḥ prāptaye| taktasya heto| tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṃsāre saṃsaran tañca saṃsāraṃ yathābhūtaṃ parijānāti| na ca punastasmātsaṃsārādanityādibhirākārairmānasamudvejayati|

sa cetsaṃsāraṃ yathābhūtaṃ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṃkleśāccittamadhyupekṣitum| anadhyupekṣamāṇaścasaṃkliṣṭacittaḥ saṃsāre saṃsaret saṃkliṣṭacittaḥ saṃsarannaiva buddhadharmān paripācayennāpi sattvān| sa cet punaranityādibhirākāraiḥ saṃsārānmānasamudvejayedevaṃ sati bodhisattvo laghu ladhveva parinirvāyāt| laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet| kutaḥ punaranuttarāṃ samyaksambodhimabhisaṃbhotsyate|

tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṃ prārthayate| sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṃbhāro'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe'nanuśaṃsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya| sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt| āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet|

tatra yā ca saṃsāraṃ yathābhūtamaparijānataḥ saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādudvignamānasasyāśunirvṛtiḥ| yā ca nirvāṇāduttrastamānasasya tatsaṃbhārāparipūriḥ| yā ca nirvāṇaprārthanābahulavihāriṇa āśa parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo'nuttarāyāḥ samyaksaṃbodheḥ|

yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato'saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ| yā ca saṃsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ| yā ca nirvāṇādanuttrastamānasasya tatsaṃbhāraparipūriryā ca nirvāṇe guṇānuśaṃsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ| ayaṃ bodhisattvasya mahānupāyo'nuttarāyāḥ samyaksambodheranu prāptaye| sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ|tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṃgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya|

sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṃ sarvadharmāṇāṃ yathābhūtaṃ viditvā na kiñcidvikalpayati nānyatra vastumātraṃ gṛhṇāti tathatāmātram| na cāsyaivaṃ bhavati vastumātraṃ vā etattathatāmātraṃ caiti| arthe tu sa bodhisattvaścarati| arthe parame caran sarvadharmāṃstayā tathatayā samasamān yathābhūtaṃ prajñayā paśyati|

sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṃ pratilabhate| yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate| kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṃ samudāyanayati| mahāsmṛtibalādhānaprāptaśca bhavati| na ca tena kauśalenonnatiṃ gacchati| na ca pareṣāmācāryamuṣṭiṃ karoti|

sarvakauśaleṣu cāsaṃlīnacitto bhavati| utsāhavānavyāhatagatiśca bhavati| dṛḍhasannāhaprayogaḥ yathā yathā saṃsāre saṃsaran duḥkhaviśeṣaṃ labhate tathā tathotsāhaṃ bardhayatyanuttarāyāṃ samyaksaṃbodhau| yathā yathā samucchrayaviśeṣamadhigacchati tathā tathāni-rmānataro bhavati sattvānāmantike| yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate| yathā yathā guṇairvi[va] rdhatetathā tathā praticchannakalyāṇo bhavati| na parato jñātuṃ samanveṣate na lābha satkāram| imā evaṃbhāgīyā bahavo'nuśaṃsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya| tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā|

evaṃ niṣprapañcanayārūḍho bodhisattva evaṃ caṃ bahvanuśaṃsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati| evañca punaḥ samyak pratipanno bhavati| bhogeṣvātmabhāve ca nistṛṣṇo bhavati| nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya| saṃvṛtaśca bhavati susaṃvṛtaḥ| kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca| kṣamo bhavati parataḥ sarvopatāpakipratipattīnām| kṣamitvaṃ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca| sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṃ vicikitsāprahāṇāyānugrahopasaṃhārāya ca ātmanaśca sarvajñatvahetuparigrahāya| adhyātmasthitacittaśca bhavati susamāhitacittaḥ| cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca| vicakṣaṇaśca bhavati paramatattvajñaḥ| paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya|

sa khalu bodhisattva evaṃ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati| doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati| yathāśaktyā ca yathābalaṃ doṣaprahāṇāyaiṣāṃ prayujyate| apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati| yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṃ hitasukhamupasaṃharati| teṣāmapakāriṇāṃ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati| āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam| apratibalo'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṃ vyāyāmamupadarśayati na sakṛdeva nirākaroti|

kathamayaṃ saṃjñāpyetā'śakto'haṃ nākarttukāma iti| ityayamevaṃbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ|

tatra kayā yuktyā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā| yeyaṃ svalakṣaṇaprajñaptirdharmāṇāṃ yaduta rūpamiti vā vedaneti vā pūrvavadantato yāvannirvāṇamiti vā prajñaptimātrameva tadveditavyam| na svabhāvo nāpi ca tadvinirmuktastadanyo vāggocaro vāgaviṣayaḥ| evaṃ sati na svabhāvo dharmāṇāṃ tathā vidyate yathābhilapyate| na ca punaḥ sarveṃṇa sarvaṃ na vidyate| sa punarevamavidyamāno na ca sarveṇa sarvamavidyamānaḥ| kathaṃ vidyate| asadbhū tasamāropāsaṃgrāhavivarjitaśca bhūtāpavādāsaṃgrāhavivarjitaśca vidyate| sa punaḥ pāramārthikaḥ svabhāvaḥ sarvadharmāṇāṃ nirvikalpasyaiva jñānasya gocaro veditavyaḥ|

sa cetpunaryathaivābhilāpo yeṣu dharmeṣu yasminvastuni pravartate tadātmakāste dharmā vā tadvastu syāt| evaṃ sati bahuvidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ| tat kasya hetoḥ| tathā hyekasmindharme ekasminvastuni bahuvidhā bahavo bahubhirabhilāpaiḥ prajñaptaya upacārāḥ kriyante| na ca bahuvidhānāñca bahūnāṃ prajñaptivādānāṃ niyamaḥ kaścidupalabhyate| yadanyatamena prajñaptivādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṃ tanmayatā tatsvabhāvatā syānnānyairavaśiṣṭaiḥ prajñaptivādaiḥ| tasmātsakalavikalaiḥ sarvaprajñaptivādaiḥ sarvadharmāṇāṃ sarvavastūnāṃ nāsti tādātmyaṃ nāsti tanmayatā nāsti tatsvabhāvatā|

api ca sa cedrūpādayo dharmā yathāpūrvanirdiṣṭāḥ prajñaptivādasvabhāvā bhaveyuḥ| evaṃ sati pūrva tāvadvastu paścāttatra chandataḥ prajñaptivādopacāraḥ| prākprajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu niḥsvabhāva eva syāt| sati niḥsvabhāvatve nirvastukaḥ prajñaptivādo na yujyate | prajñaptivādopacāre cāsati prajñaptivādasvabhāvatā dharmasya vastuno na yujyeta|

sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṃ syāt| evaṃ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṃjñake dharme rūpasaṃjñake vastuni rūpabuddhiḥ pravarteta| na ca pravartate| tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṃ pratyavagantavyaḥ| yathārūpamevaṃ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ|

dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau| yaśca rūpādīnāṃ dharmāṇāṃ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṃ svalakṣaṇamasadbhūtasamāropato'bhiniviśate| yaścāpi prajñaptivādanimittādhiṣṭhānaṃ prajñaptivādanimittasanniśrayaṃ nirabhilāpyātmakatayā paramārthasadbhūtaṃ vastvapadamāno nāśayati sarveṇa sarvaṃ nāstīti|

asadbhūtasamārope tāvadye doṣāste pūrvameva nirūpitā uttānā viśaditāḥ prakāśitāḥ| yairdoṣai rūpādike vastunayasadbhūtasamāropātpranaṣṭo bhavatyasmāddharmavinayāditi veditavyaḥ|

yathā punā rūpādikeṣu dharmeṣuvastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavatyasmāddharmavinayāt tathā vakṣyāmi rūpādīnāṃ dharmānāṃ vastumātramapavadato naiva tattvaṃ nāpi prajñaptistadubhayametanna yujyate| tadyathā satsu rūpādiṣu skandheṣu pudgalaprajñaptiryujyate| nāsatsu| nirvastukāpudgalaprajñaptiḥ| evaṃ sati rūpādīnāṃ dharmāṇāṃ vastumātre [sa] rūpādidharmaprajñaptivādopacāro yujyate| nāsati| nirvastukaḥ prajñaptivādopacāraḥ| tatra prajñaptervastu nāstīti niradhiṣṭhānā prajñaptirapi nāsti|

ato ya ekatyā durvijñeyān sūtrāntānmahāyānapratisaṃyuktān gambhīrān śūnyatāpratisaṃyuktānābhiprāyikārthanirūpitān śrutvā yathābhūtaṃ bhāṣitasyārthamavijñāyāyoniśo vikalpyā-yogavihitena tarkamātrakeṇaivaṃ dṛṣṭayo bhavantyevaṃvādinaḥ| prajñaptimātrameva sarvametacca tattvam| yaścaivaṃ paśyati sa samyak paśyatīti| teṣāṃ prajñaptyadhiṣṭhānasya vastumātrasyābhāvātsaiva prajñaptiḥ sarveṇa sarvaṃ na bhavati| kutaḥ punaḥ prajñaptimātraṃ tattvaṃ bhaviṣyatīti| tadanena paryāyeṇa taistattvamapi prajñaptirapi tadubhayamapyapavāditaṃ bhavati| prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ|

sa evaṃ nāṣṭikaḥ sannakathyo bhavatyasaṃvāsyo bhavati vijñānāṃ sabrahmacāriṇām| sa ātmānamapi vipādayati| loko'pi yo'sya dṛṣṭyanumata āpādyate| idañca sandhāyoktaṃ bhagavatā- varamihaikatyasya pudgaladṛṣṭirna tvevaikatyasya durgṛhītā śūnyateti| taktasya hetoḥ| pudgaladṛṣṭiko janturjñeye kevalaṃ muhyennatu sarva jñeyamapavadeta| na tato nidānamapāyeṣūpapadyeta| nāpi dharmārthikaṃ duḥkhavimokṣārthikañca paraṃ visaṃvādayenna vipralambhayet| dharme satye ca pratiṣṭhāpayet| [na ca śaithiliko bhavecchikṣāpadeṣu| durgṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet| apyapavadet jñeyaṃ sarvam| tannidānaṃ cāpāyeṣūpapadyate| dhārmikaṃ ca duḥkhavimokṣārthikaṃ paraṃ vipādayet| śaithilikaśca syācchikṣāpadeṣu| evaṃbhūtaṃ vastu apavadamānaḥ praṇaṣṭo bhavatyasmād dharmavinayāt|

kathaṃ punardurgṛhītā bhavati śūnyatā| yaḥ kaści] cchramaṇo vā brāhmaṇo vā tacca necchati yena śūnyam| tadapi necchati yat śūnyam| iyamevaṃrūpā durgṛhītā śūnyatetyucyate| taktasya hetoḥ| yena hi śūnyaṃ tadasadbhāvāt| yacca śūnyaṃ tatsadbhāvācchūnyatā yujyeta| sarvābhāvācca kutra kiṃ kena śūnyaṃ bhaviṣyati| na ca tena tasyaiva śūnyatā yujyate| tasmādevaṃ durgṛhītā śūnyatā bhavati|

kathañca punaḥ sugṛhītā śūnyatā bhavati| yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti| iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā| tadyathā rūpādisaṃjñake yathā nirdiṣṭe vastuni rūpamityevamādiprajñaptivādātmako dharmo nāsti| atastadrūpādisaṃjñakaṃ vastu tena rūpamityevamādiprajñaptivādātmanā śūnyam| kiṃ punastatra rūpādisaṃjñake vastunayavaśiṣṭam| yaduta tadeva rūpamityevamādiprajñaptivādāśrayaḥ| taccobhayaṃ yathābhūtaṃ prajānāti yaduta vastamātrañca vidyamānaṃ vastamātre ca prajñaptimātraṃ ca cāsadbhūtaṃ samāropayati| na bhūtamapavadate nādhikaṃ karoti na nyūnīkaroti notkṣipati na pratikṣipati| yathābhūtañca tathatāṃ nirabhilāpyasvabhāvatāṃ yathābhūtaṃ prajānāti| iyamucyate sugṛhītā śūnyatā samyak prajñayā supratividdheti|

iyaṃ tāvadupapattisādhanayuktirānulomikī yayā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā|

āptāgamato'pi nirabhilāpyasvabhāvāḥ sarvadharmā veditavyāḥ| yathoktaṃ bhagavatā evamevārthaṃ gāthābhigītena paridīpayatā bhavasaṃkrāntisūtre|
yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||iti|
kathañca punariyaṃ gāthā etamevārthaṃ paridīpayati| rūpādisaṃjñakasya dharmasya yadrūpamityevamādi nāma| yena rūpamityevamādinā nāmnā te rūpādisaṃjñakā dharmā abhilapyante'nuvyavahriyante rūpamiti vā vedaneti vā vistareṇa yāvannirvāṇamiti vā| tatra na ca rūpādisaṃjñakā dharmāḥ svayaṃ rūpādyātmakāḥ| na ca teṣu tadanyo rūpādyātmako dharmo vidyate| yā punasteṣāṃ rūpādisaṃjñakānāṃ dharmāṇāṃ nirabhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāvadharmatā veditavyā|

uktañca bhagavatā arthavargīyeṣu|
yāḥ kāñcana saṃvṛtayo hi loke
sarvā hi tā munirno upaiti|
anupago hyasau kena upādadīta
dṛṣṭaśrute kāntimasaṃprakurvan|
kathamiyaṃ gāthā etamevārthaṃ paridīpayati| rūpādisaṃjñake vastuni yā rūpamityevamādyāḥ prajñaptayaḥ| tāḥ saṃvṛtaya ityucyante| tābhiḥ prajñaptibhistasya vastunastādātmyamityevaṃ nopaiti tāḥ saṃvṛtīḥ| tatkasya hetoḥ| samāropāpavādikā dṛṣṭirasya nāsti| ato'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate| sa evamanapagaḥ san kenopādadīta| tayā dṛṣṭyā vinā tadvastusamāropato vāpavādato vā anupādadānaḥ samyagdarśī bhavati jñeye tadasya dṛṣṭam| yastasyaiva jñeyasyābhilāpānuśravastadasya śrutam| tasmin dṛṣṭaśrute tṛṣṇāṃ notpādayati na vivardhayati| nānyatra tenāvalambanena prajahātyupekṣakaśca viharati| evaṃ kāntiṃ karoti|

panaścoktaṃ bhagavatā saṃthakātyāyanamārabhya-iha saṃtha bhikṣurna pṛthivīṃ niśritya dhyāyati| nāpaḥ| na tejaḥ| na vāyum| nākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanaṃ nemaṃ lokaṃ na paraṃ lokaṃ nobhau sūryācandramasau na dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasānuvitarkitamanuvicāritam| tatsarvaṃ na niśritya dhyāyati| kathaṃ dhyāyī| pṛthivīṃ na niśritya dhyāyati vistareṇa yāvat sarvaṃ na niśritya dhyāyati| iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhūtā bhavati| apsu apsaṃjñā vistareṇa yāvat sarvatra yā saṃjñā sā vibhūtā bhavati| evaṃdhyāyī bhikṣurna pṛthivīṃ niśritya dhyāyati vistareṇa yāvanna sarvaṃ sarvamiti niśritya dhyāyati| evaṃ dhyāyinaṃ bhikṣuṃ sendrā devāḥ seśānāḥ saprajāpataya ārānnamaṣyanti|
namaste puruṣājanya namaste puruṣottama|
yasya te nābhijānīmaḥ kiṃ tvaṃ niśritya dhyāyasi||iti|

kathañca punaretatsūtrapadametamevārthaṃ paridīpayati pṛthivyādisaṃjñake vastuni yā pṛthivītyevamādikā nāmasaṃketaprajñaptiḥ sā pṛthivyādisaṃjñetyucyate| sā punaḥ saṃjñā pṛthivyādisaṃjñake vastuni samāropikā cāpavādikā ca| tanmayasvabhāvavastugrāhikā samāropikā| vastumātraparamārthanāśagrāhikā cāpavādikā saṃjñetyucyate| sā ca saṃjñāsya vibhūtā bhavati| vibhava ucyate prahāṇaṃ tyāgaḥ|

tasmādāgamato'pi tathāgatāt paramāptāgamādveditavyaṃ nirabhilāpyasvabhāvāḥ sarvadharmā iti|

evaṃ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṃ vakta mapi na śakyate śrotumapi| vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate| tasmādabhilāpaḥ prayujyate śravaṇajñānāya|

tasyā eva tathatāyā evamaparijñātatvādvālānāṃ tannidāno'ṣṭavidho vikalpaḥ pravartate trivastujanakaḥ| sarvasattvabhājanalokānāṃ nirvartakaḥ| tadyathā svabhāva vikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ ahamiti vikalpaḥ mameti vikalpaḥ priyavikalpaḥ apriyavikalpaḥ tadubhayaviparītaśca vikalpaḥ|

sa punarayamaṣṭavidho vikalpaḥ katameṣāṃ trayāṇāṃ vastūnāṃ janako bhavati|

yaśca svabhāvavikalpo yaśca viśeṣavikalpo yaśca piṇḍagrāhavikalpa itīme trayo vikalpā vikalpaprapañcādhiṣṭhānaṃ vikalpaprapañcālambanaṃ vastu janayanti rūpādisaṃjñakam| yadvastvadhiṣṭhāya sa nāmasaṃjñābhilāpaparigṛhīto nāmasaṃjñābhilāpaparibhāvito vikalpaḥ prapañcayan tasminneva vastuni vicaratyanekavidho bahunānāprakāraḥ|

tatra yañcāhamiti vikalpo yaśca mameti vikalpaḥ itīmau dvau vikalpau satkāyadṛṣṭiśca tadanyasarvadṛṣṭi[-mūlaṃ māna-] mūlamasmimānañca tadanyasarvamānamūlaṃ janayataḥ|

tatra priyavikalpo'priyavikalpastadubhayaviparītaśca vikalpo yathāyogaṃ rāgadveṣamohān janayanti|

evamayamaṣṭavidho vikalpaḥ asya trividhasya vastunaḥ prādurbhāvāya saṃvartate yaduta vikalpādhiṣṭhānasya prapañcavastunaḥ dṛṣṭyasmimānasya rāgadveṣamohānāñca| tatra vikalpaprapañcavastvāśrayā satkāyadṛṣṭirasmimānaśca| satkāyadṛṣṭyasmimānāśritā rāgadveṣamohāḥ| ebhiśca tribhirvastubhiḥ sarvalokānāṃ pravṛttipakṣo niravaśeṣaḥ paridīpito bhavati|

tatra svabhāvavikalpaḥ katamaḥ| rūpādisaṃjñake vastuni rūpamityevamādiryo vikalpaḥ| ayamucyate svabhāvavikalpaḥ|

viśeṣavikalpaḥ katamaḥ| tasminneva rūpādisaṃjñake vastuni ayaṃ rūpī ayamarūpī ayaṃ sanidarśano'yamanidarśana evaṃ sapratigho'pratighaḥ| sāsravo'nāsravaḥ saṃskṛto'saṃskṛtaḥ kuśalo'kuśalo vyākṛto'vyākṛtaḥ atīto'nāgataḥ pratyutpanna ityevaṃbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā| ayamucyate viśeṣavikalpaḥ|

piṇḍagrāhavikalpaḥ katamaḥ| yastasminneva rūpādisaṃjñake vastuni ātmasattva jīvajantusaṃjñāsaṃketopasaṃhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu ca tatsaṃjñāsaṃketopasaṃhitaḥ|ayamucyate piṇḍagrāhavikalpaḥ|

ahamiti mameti ca vikalpaḥ katamaḥ| yadvastu sāsravaṃ sopādānīyaṃ dīrghakālamātmato vā ātmīyato vā saṃstutamabhiniviṣṭaṃ paricitaṃ tasmādasaṃgrāha-saṃstavāt svaṃ dṛṣṭisthānīyaṃ vastu pratītyotpadyate vitatho viakalpaḥ| ayamucyate ahamiti mameti ca vikalpaḥ|

priyavikalpaḥ katamaḥ| yaḥ śubha-manāpa-vastvālambano vikalpaḥ|

apriyavikalpaḥ katamaḥ| yo'śubhāmanāpa-vastvālambano vikalpaḥ|

priyāpriyobhayaviparīto vikalpaḥ katamaḥ| yaḥ śubhāśubha-manāpāmanāpatadubhayavivarjitavastvālambano vikalpaḥ|

taccaitad dvayaṃ bhavati samāsataḥ vikalpaśca vikalpādhiṣṭhānaṃ vikalpālambanañca vastu| taccaitadubhayamanādikālikaṃ cānyonyahetukañca veditavyam| pūrvako vikalpaḥ pratyutpannasya vikalpālambanasya vastunaḥ prādurbhāvāya pratyutpannaṃ punarvikalpālambanaṃ vastu prādurbhūtaṃ pratyutpannasya tadālambanasya [vikalpasya] prādurbhāvāya hetuḥ| tatraitarhi vikalpasyāparijñānamāyatyāṃ tadālambanasya vastunaḥ prādurbhāvāya| tatsaṃbhāvācca punarniyataṃ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati|

kathañca punarasya vikalpasya parijñānaṃ bhavati| catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena|catasraḥ paryeṣaṇāḥ katamāḥ| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā ca| viśeṣaprajñaptiparyeṣaṇā ca|tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṃ paśyati| evaṃ vastuni vastumātradarśanaṃ [vastu] paryeṣaṇā| svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṃ svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṃ viśeṣaprajñaptiparyeṣaṇā| sa nāmavastuno bhinnañca lakṣaṇaṃ paśyatyanuśliṣṭañca| nāmavastvanuśleṣasanniśritāṃ ca svabhāvaprajñapti viśeṣaprajñaptiñca[prati-] vidhyati|

catvāri yathābhūtaparijñānāni katamāni| nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ vastveṣaṇāgataṃ svabhāvaprajñaptyeṣaṇāgataṃ viśeṣaprajñaptyeṣaṇāgatañca yathābhūtaparijñānam|

nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| sa khalu bodhisattvo nāmni nāmamātratāṃ paryeṣya tannāmaivaṃ yathābhūtaṃ parijānāti itīdaṃ nāma ityarthaṃ vastuni vyavasthāpyate yāvadeva saṃjñārtha dṛṣṭyarthamupacārārtham| yadi rūpādisaṃjñake vastuni rūpamiti nāma na vyavasthāpyeta na kañcittadvastu rūpamitmevaṃ saṃjānīyāt| asaṃjānan samāropato nābhiniveśeta| anabhiniveśaṃ nābhilapet| iti yadevaṃ yathābhūtaṃ prajānāti| idamucyate nāmaiṣaṇāgataṃ yathābhūtaparijñānam|

vastveṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| yataśca bodhisattvo [vastuni] vastumātratāṃ paryeṣya sarvābhilāpaviśliṣṭaṃ nirabhilāpyaṃ tadrūpādisaṃjñakaṃ vastu paśyati| idaṃ dvitīyaṃ yathābhūtaparijñānaṃ vastveṣaṇāgatam|

svabhāvaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat yataśca bodhisattvaḥ rūpādisaṃjñake vastuni svabhāvaprajñaptau prajñaptimātratāṃ paryeṣya tathā svabhāvaprajñaptyā atatsvabhāvasya vastunaḥ tatsvabhāvābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti| tasya nirmāṇapratibimbapratiśrutkā-pratibhāsodakacandrasvapnamāyopamaṃ tatsvabhāvaṃ paśyataḥ tadābhāsamatanmayam idṃ tṛtīyaṃ yathābhūtaṃ parijñānaṃ sugambhīrārthagocaram|

viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat| yataśca bodhisattvo viśeṣaprajñaptau prajñaptimātratāṃ paryeṣya tasmin rūpādisaṃjñake vastuni viśeṣaprajñaptimadvayārthena paśyati| na tadvastu bhāvo nābhāvaḥ| abhilāpyenātmanā'pariniṣpannatvānna bhāvaḥ| na punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt| evaṃ na rūpī paramārthasatyatayā| nārūpī saṃvṛtisatyena tatra rūpopacāratayā| yathā bhāvaścābhāvaśca rūpī cārūpī ca| tathā sanidarśanānidarśanādayo viśeṣaprajñaptiparyāyāḥ sarve'nena nayenaivaṃ veditavyāḥ| iti yadetāṃ viśeṣaprajñaptimevamadvayārthena yathābhūtaṃ prajānāti| idamucyate viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānam|

tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanako lokanirvartakaḥ so'sya caturvidhasya yathābhūtaparijñānasya vaikalyādasamavadhānātpravartate| tasmācca punarmithyāvikalpātsaṃkleśaḥ| saṃkleśātsaṃsārasaṃsṛtiḥ saṃsārasaṃsṛteḥ saṃsārānugataṃ jātijarāvyādhimaraṇādikaṃ duḥkhaṃ pravartate|

yadā ca bodhisattvena caturvidhaṃ yathābhūtaparijñānaṃ niśritya so'ṣṭavidho vikalpaḥ parijñāto bhavati dṛṣṭe dharme tasya samyak parijñānādāyatyāṃ tadadhiṣṭhānasya tadālambanasya prapañcapatitasya vastunaḥ prādurbhāvo na bhavati| tasyānudayādaprādurbhāvāttadālambanasyāpi vikalpasyāyatyāṃ prādurbhāvo na bhavati| evaṃ tasya savastukasya vikalpasya nirodho yaḥ sa sarvaprapañcanirodho veditavyaḥ| evañca prapañcanirodho bodhisattvasya mahāyānaparinirvāṇamiti veditavyam|

dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ| yaduta nirmāṇe'pi vicitre nairmāṇikyā ṛddhyā| pariṇāme ca vicitre pāriṇāmikyā ṛddhyā| sarvajñeyasya ca jñāne yāvadabhipretaṃ cāvasthāne| kāmakārataśca vinopakramaṃ cyutau|sa evaṃ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ|

evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṃsā veditavyāḥ| paramāṃ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā| sarvavidyāsthāneṣu cāsyāvyāhataṃ pariśuddhaṃ paryavadātaṃ jñānadarśanaṃ pravartate| akhinnaśca bhavati sattvānāmarthe saṃsārasaṃsṛtyā| tathāgatānāñca sarvasandhāyavacanānyanupraviśati| na ca mahāyānādhimukteḥ saṃhāryo bhavatyaparapratyayatayā|

asya khalu pañcavidhasyānuśaṃsasya pañcavidhameva karma veditavyam| paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṃsasyaitatkarma veditavyam| sarvabuddhadharmāṇāṃ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṃsasyai tatkarma veditavyam| sattvaparipāko bodhisattvasya saṃsārākheditāyā anuśaṃsasyaitatkarma veditavyam| vineyānāmut pannotpannānāṃ saṃśayānāṃ prativinodanaṃ dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṃsasyaitatkarma veditavyam| sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṃhāryatā'parapratyayatvānuśaṃsasyaitatkarma veditavyam|

evaṃ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṃ tatsarvamebhiḥ pañcabhiranuśaṃsakarmabhiḥ parigṛhītaṃ bhavati| tatpunaḥ karaṇīyaṃ katamat| asaṃkliṣṭañca ātmasukhaṃ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca|

tatra caturṇā tattvārthānāṃ prathamau dvau hīnau| tṛtīyo madhyamaḥ| caturtha uttamo veditavyaḥ|

___________________________________________