慣用語 IDIOMATIC EXPRESSIONS (without sandhi)

 

antata yāvat/ yāvat antata

乃至

finally up to

ārabhya

concerning

bhūyasyā mātrayā

倍於

to greater and greater extent

kutaḥ punaḥ

況能 / 何當…

how much less so/ how will there be …

na anyathā/ na anyatra

not otherwise/ except that/ only that/ not … other than …

na eva… na api

… 亦不…

neither … nor …

na tu eva

不如

but not the very …

pūrvam eva

如前

as previously

pūrvam tāvat

beforehand/ firstly

sarveṇa sarvam

一切都

in each and every way

tat yathā

for example/ namely/ such as/ just as

tathā hi

故…

because

yat uta

that is, …

yasyāḥ

齊此

from which

yathā api

如此

that being so, …

yathāvat

like, as …

yathā–yogam

如其所應

accordingly

yāvat eva

乃至

to the extent

yāvat kiṃcit

所有一切

to whatever extent